SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे न .१५२ प्रज्ञप्तम् तेषां प्रासादानां अटमगलकानि बजाउछत्रानिच्छमाणि ॥ ते खन्नुप्रासादावतंसका अन्यैश्चमि तदर्थीच्चन्यामाणयात्रैः प्रासादावतंसकः सर्वतः समन्तात् संपरिक्षिप्ताः ॥ ते खलु-प्रासादारनेरका देगानानि अष्टी जनानि ऊर्ध्वमुच्चत्वेन देशोनानि चन्वारि योजनानि आयामविष्कम्भेण, अभ्युद्गत० भूमि भागा उल्लोकाः भद्रायनानि उपरिमगलमानि व्यना नानिछत्राणि । ते ग्लु -प्रासादावतंसका अप्टी चतुर्भि रत्तदर्थ उच्चत्र प्रमाणमाः प्रासादायनंसकै सर्वतः समन्तात् संपरिक्षिप्ताः ते उल्लु-प्रायानातंनाः गोनानि चन्वारि योजना न्यूर्ध्वमुच्चत्वेन देशोने द्वे योजने आयामविष्कम्भेणाऽभ्युद्गनोन्मृतगृमियागा उल्लोकाः पद्मासनानि उपरि-अप्टमङ्गलकानि वजाग्छनाऽनिच्छत्राणि म्।।६०॥ टीका-'विजयाए राहाणीए'-विजयाया:-विजयाभिधायाः वल्लु-राजधान्या:, 'चउदिसिं'-चतुर्दिक्षु, चतलो दिशः समाहता-इति चतुर्दिक तश्यिन् चतुर्दिशि चतरपु दिशामु-इत्यर्थः । 'पंचजायणसयाई' अबाधाए-पञ्चपञ्चयोजनशतानि अवाधया-वाधनं बाधा, आक्रमणम् न बाधाऽवाया तस्यामवाधागाम् इति कृत्वा अपान्तरालेषु मुक्त्वा-इति भावः । 'एत्य णं चत्तारि वनमंडा पण्णत्ता' अत्र राजधान्याश्चतुर्दिक्षु चत्वारो वनपण्डाः चतुःसंख्यका वनसमुदायाः प्रज्ञप्ताः कथिताः । तानेव वनपण्डान् नामतो-दिग्देशतश्च दर्शयितुमाह-'तं जहा-इत्यादि, 'तं जहा.' तद्यथा, 'असोगवणे'-अशोकवनम, अशोको नाम वृक्षविशेपो लोके प्रसिद्धः, तत्पधानकं वनम्, वृक्षसमुदायात्मक्रमशोकवनम् । 'सत्तवण्णवने'-सप्तपर्णवनम् सप्तपर्णः ___ 'विजयाए णं रायहाणीए' इत्यादि । 'विजयाए णं रायहाणीए' विजया नामकी राजधानी की 'चउदिसिं' चारदिशाओं में पंचजोयणसयाई अबाहाए' पांच सौ योजन आगे जाने पर "एत्य णं चत्तारि वनसंडा पण्णत्ता' ठीक इसी स्थानपर चार वनखंड कहे गये हैं 'तं जहा' जिनके नाम इस प्रकार से हैं 'असो. गवणे' अशोकवन इस वन में अशोक वृक्षों की प्रधानता है 'सत्तवण्ण वणे सप्तपर्ण पुष्पों से युक्त जो वृक्ष होते हैं उनका नाम सप्तपणे 'विजयाए णं रायहाणीप' त्याल टी-'विजयाए णं रायहाणी' विन्या नामनी यानीनी 'चउदिसिं' ग्यारे शियोमा 'पंचजोयणसयाई अवाहाप' पायस यान मा onय त्यारे 'एत्य णं चत्तारि वनखंडा पण्णता' ५२।१२ मे स्थान५२ यार पनप 31 ४. वामां आवे छे. 'तं जहा' रेना नामी मा प्रमाणे छे. 'असोगवणे' भ3 वन, सभा अश४ नामना वृक्षानु प्रधान पाशु छ. 'सत्तपण्णवणे' सतपणे पुण्यावामा वृक्ष हाय छ, तेनु नाम ससपा वनमछ. 'चंपकवणे' alon
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy