SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टोका प्र. ३ . ३ सू.६० विजयायाः चतुर्दिक्षु वनपण्डादिकनि० १४७ ute' विजयायां राजधान्याम् ' 'पंचदारसता भवतीतिमक्खाया' - पंच द्वारशतानि भवन्तीति व्याख्यातमिति ॥सू. ५९ ॥ " मूलम् - विजयाएणं रायहाणीए चउद्दिसि पंच जोयणसयाई अबहाए, एत्थ णं चत्तारि वणसंडा पन्नत्ता तं जहा - असोगवणे चंपगवणे सत्तवण्णवणे चूयवणे पुरत्थिमेणं असोगवणे, दाहि- सत्तवण्णवणे, पच्चत्थिमेणं - चंपगवणे उत्तरेणं - चूयवणे । तेणं वणसंडा साइरेगाई दुबालसजोयणसहस्साई आयामेणं पंचजोयणसयाई विक्खंभेणं पण्णत्ता पत्तेयं पत्तेयं पागारपरिक्खित्ता किन्हा किuहावभासा वणसंड वण्णओ भाणियव्वो जाव बहवे वाणमंतरा देवा देवीओ य आसयंति - सयंतिचिट्ठेति - णसीयंति- तुयट्टयंति-रमंति- ललंति - कीलंति- मोहंति पुरापोराणाणं सुचिण्णाणं सुपरिक्कंताणं सुभाणं कम्माणं कडाणं कल्लाणं फलविन्तिविसेसं पञ्चणुब्भवमाणा विहरंति । तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं पासायवडिंसगा पन्नत्ता तेणं पासायवर्डिसगा वावद्धिं जोयणाई अद्धजोयणं च उड्डुं उच्चते एकतीसं जोयणाईं कोसं च आयामविक्खंभेणं अब्भुगत भूसिया, तहेव जाव संतो बहुसमणिजा भूमिभागा पन्नत्ता, उहोया परमभत्तिचित्ता भाणियव्वा तेसिं णं पासायवर्डिसगाणं बहुमज्झदेस भागे पत्तेयं पत्तेयं सीहासणा पन्नत्ता वण्णावासो सपरिवारो तेसि णं पासायवर्डिसगाणं उपि बहवे अट्टमंगलगाजया छत्ताइछत्ता तत्थ णं चतारि देवा महड्डिया जाव पालिओवमट्टितीया परिवसंति तं जहा असोए सत्तवण्णे चंपए चूते । प्रकार पूर्वापर-आगेपीछे के मिलाकर विजया राजधानी के सब पांच सौ द्वार कहे गये हैं | ० ५९॥ विजयाए रायहाणीए पंचदारसया भवंतीतिमक्खाया' मा रीते पूर्वापर भागण पाछण ના બધાયમળીને વિજ્યારાજધાનીના પાંચસેા દ્વારા કહેવામાં આવેલ, છે સૂ. પા 1
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy