SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे इत्यादि। नवरं विजयद्वारे सपरिवाराणि सिंहासनानि कथितानि इह तुभद्ासनानि वक्तव्यानि-अतएवोक्तम्-'एत्थ णं अवसेसेमु भोमेमु पत्तेयं पत्तेयं भदासणा पन्नत्ता' अत्र खलु-अवशेपेषु नवमनवमातिरिक्तेपु भौमेषु प्रत्येकं प्रत्येक भद्रासनानि सपरिवाराणि प्रज्ञप्तानि, । 'तेसि णं दाराणं उवरिमागारा' तेषां खलु-द्वाराणामुपरितनाकारभागाः, 'सोलसविधेहिं रयणेहिं उवसोभिया' पोडशविधैः रत्नरुपशोभिताः रत्न१ वज्र वैडूर्य३ लोहिताक्ष४ मसारगल्ल५ हंसगर्भ६ पुलक७ सौगन्धिक८ ज्योतीरसा९ऽजना१० जामलक११ रजत १२ जातरूपा१३ ११४ स्फटिक १५ रिप्ट १६ रत्नैरुपशोभिताः। 'तं चेव जाव छत्ताइछत्ता' अन्यत् सर्व वनमालादिकं छत्राऽतिछत्रपर्यन्तं विजयद्वारवदेव पट्ट चत्वारिंशत् सूत्रवदेव वर्णनीयम् । 'एवामेव पुब्बावरेण' एवमेव पूर्वापरेण, 'विजयाए' रायहा अन्तर केवल इतना ही है कि वहां पर सव में सपरिवार सिंहासनकहे हैं किन्तु 'एत्थणं अवसेसेसु भोमेसु 'पत्तेयं पत्तेयं भद्दालणा पण्णत्ता' यहां पर अवशेष जो नवमनवम भौमों के सिवाय के सव भौमों में प्रत्येक में भद्रासन कहे गये हैं। लेसिणं दाराणं उवरिमागारा' उनकारों के उपर के भाग है सब 'सोलसविहेहिं रयणेहिं उवसोभिया' सोलह प्रकार के रत्न जैसे-रत्न १ वज्र २ वैडूर्य३ लोहिताक्ष४ मसारगल्ल५ हंसगर्भ६ पुलक, सौगन्धिक ८ ज्योतीरस ९ अञ्जन १० अञ्जनपुलक ११ रजत १२ जातरूप १३ अङ्क १४ स्फटिक १५ रिष्ट १६ इन सोलह प्रकार के रत्नों से उपशोभित है। 'तं चेव जाव छत्ताइछत्ता' दूसरा सब वर्णन वनमाला से लेकर छत्रातिछत्र पर्यन्त का वर्णन छयालीसवें सूत्र में कहे गये विजयद्वार के वर्णन जैसा ही समझ लेना चाहिये । 'एवामेव सपुव्वावरेणं विजयाए रायहाणीए पंचदारसया भवंतीतिमक्खाया' इस सट छ ? त्यांमधे सपरिवार सिंहासना उस छे. परतु एत्थ णं अवसेसेसु भोमेसु पत्तेयं पत्तेयंभद्दासणा पण्णत्ता' माडियां मवशेष २ नवमनवम-नवमांथी नवमां लोमाना विनाना मया लौभामा ४२४मा मद्रासन. छ. 'तेसिं णं दाराणं उवरिमागारा' के द्वारा रे ५२ मा छे. ते मधे'सोलसविहेहिं रयणेहिं उवसोभिया' सण २॥ स्नोथी शमायभान छ. से सो प्रा२ना रत्ने। આ પ્રમાણે છે. રત્ન ૧ વજી ૨, વૈર્ય ૩ લેહિતાક્ષ ૪ મસારગલ ૫ હંસ ગર્ભ ૬ પુલક ૭ સૌગધિક ૮ તિરસ ૯ અંજન ૧૦ અંજનપુલક ૧૧ २०४० १२ १३५ १३ २४ १४ २५४ १५ रिट १६ 'तं चेव जाव छत्ताइछत्ता' - વનમાળાથી લઈને છત્રાહિચ્છત્ર સુધીનું બીજું તમામ વર્ણન છેંતાળીસમાં સૂત્રમાં • अपामा भावेदा वियान 4 नमी भर सभ यु. 'एवामेव सपुवावरेणं
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy