SearchBrowseAboutContactDonate
Page Preview
Page 1587
Loading...
Download File
Download File
Page Text
________________ 3 प्रमेयद्योतिका टीका प्र.१० सू.१५५ जीवानां दशविधत्वनिरूपणम् १५६३ ढमसमयणेरइया असंखेजगुणा-अपढमसमयदेवा असंखेजगुणा-अपहमसमयसिद्धा -अणतगुणा-अपढमसमयतिरिक्खजोणिया अणंतगुणा' हे गौतम ! सर्वस्तोकाः प्रथमसमयसिद्धाः-प्रथमसमयाः अप्रथमसमयाश्चमनुष्याः, प्रथमसमयाः नैरयिकादेवा-स्तिर्यग्योनिकाः, अप्रथमसमया:-नैरयिका-देवाश्च सर्वे पूर्व पूर्वेभ्यः परेपरेऽसंख्येयगुणाः । अप्रथमसमयसिद्धा अनन्तगुणाः, अप्रथमसमयतिर्यग्योनिकाश्च तदपेक्षयाऽनन्तगुणाः। निगमनमाह-'से तं दसविहा सव्वजीवा पन्नत्ता' त एते दशविधाः सर्वजीवाः प्रज्ञप्तः। 'सेत्तं सव्वजीवाभिगमे' सोऽयं सर्व जीवाभिगमः प्रतिपादितः । सू०१५५॥ इतिश्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचकपञ्चदशभापाकलित-ललित - कलापालापकाविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक -वादिमानमर्दक-श्री शाहू छत्रपतिकोल्हापुरराजप्रदत्त-जैनशास्त्राचार्य-पदविभूपितकोल्हापुरराजगुरु-बालब्रह्मचारि जैनाचार्य जैनधर्मदिवाकरपूज्यश्री-घासीलाल-व्रतिविरचितायां श्री जीवाभिगमसूत्रस्य प्रमेयद्योतिकाख्यायां व्याख्यायां दशमी प्रतिपत्तिः समाप्ता ॥ ॥ इति जीवाभिगमसूत्रं समाप्तम् ॥ प्रथम समय देव असंख्यातगुणे अधिक हैं इनकी अपेक्षा 'पढमसमय तिरिक्ख० असं०' प्रथम समय तिर्यग्योनिक जीव असंख्यातगुणें अधिक हैं । इनकी अपेक्षा 'अपढम स० णेर० असं०' अप्रथम समय नैरयिक असंख्यातगुणें अधिक हैं इनकी अपेक्षा 'अपढम स० देवा असं०' अप्रथम समय देव असंख्यातगुणें अधिक है । इनकी अपेक्षा 'अपढम समय सिद्धा. अणंतगुणा' अप्रथम समय सिद्ध अनन्तगुणे अधिक हैं । इनकी अपेक्षा 'अपदम समय तिरिक्खजोणिया अणंतपत भान नैथि। मध्यात वधारे छ. तेना ४२di पढमसमय देवा असंसेज्जगुणा' प्रथम समयमा पतभान २ हे। छ तमो अभ्यात qधारे छे. तेना ४२di 'पढमसमय तिरिक्खजोणिया असंखेज्जगुणा' प्रथम समय માં વર્તમાન જે તિર્યનિક જીવે છે તેઓ અસંખ્યાતગણું વધારે છે. તેના ४२di 'अपढमसमय णेरइया असंखेजगुणों मप्रथम समयपति नेयि। छ तमा मसच्यात पधारे छे. तेना ४२di 'अपढमसमय देवा असंखेन्जगुणा' અપ્રથમ સમયમાં વર્તમાન જે દે છે તેઓ અસંખ્યાતગણી વધારે છે. તેના १२di 'अपढमसमयसिद्धा अणंतगुणा' ने प्रथम समयमा पतभान लिन
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy