SearchBrowseAboutContactDonate
Page Preview
Page 1585
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.१० सू.१५५ जीवानां दशविधत्वनिरूपणम् स्तथैव प्रथमाऽप्रथमसमयदेवा अपि ज्ञेयाः । एएसि णं भते ! पढमसमयसिद्धाणं -अपढमसमयसिद्धाण य कयरे कयरेहितो? ?' एतेषां खलु भदन्त ' प्रथमसमयसिद्धानाम् अप्रथमसमयसिद्धानां च कतरे कतरेभ्योऽल्पा वा० १ 'गोयमा ! सव्व त्योवा पढमसमयसिद्धा-अपढमसमयसिद्धा अणंतगुणा' भगवानाह-हे गौतम ! प्रथमसमयसिद्धाः सर्वस्तोकास्तेभ्योऽप्रथमसमयाः सिद्धा अनन्तगुणा भवन्ति ! 'एएसि णं भते ! पढमसमयनेरइयाणं, अपढमसमयनेरइयाणं पढमसमयतिरिक्खजोणियाणं-अपढमसमयतिरिक्खजोणियाणं, पढमसमयमणसाणं अपढमदेव भी कहे गये हैं 'एतेसि णं भंते ! पढमसमयसिद्धाणं अपढमसमय सिद्धाण य कयरे कयरहितो अप्पा वा वहया वा तुल्ला वा विसेसाहिया वा' हे भदन्त ! इन प्रथम समयवर्ती सिद्धों के और अप्रथम समयवर्ती सिद्धों के बीच में कौन किससे अल्प हैं ? कौन किससे बहुत हैं ? कौन किसके बराबर हैं और कौन किससे विशेपाधिक हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! सव्वत्थोवा पढमसमयसिद्धा' हे गौतम ! सव से कम प्रथमसमय सिद्ध होते हैं इनकी अपेक्षा 'अपढम समय सिद्धा अणंतगुणा' अप्रथम समयवर्ती सिद्ध अनन्तगुणें अधिक होते हैं। 'एतेसिणं भंते ! पढमसमयणेरइयाणं अपढमसमय रहयाणं पढमसमयतिरिक्खजोणियाणं अपढमसमयतिरिक्खजोणिया णं पढमसमयमणूसाणं अपढमसमयमणूसाणं पढमसमयदेवाणं अपढमसमयदेवाणं पढम समयसिद्धाणं अपढमसमयसिद्धाण य कयरे कयरेપ્રથમ સમયવતી અને અપ્રથમસમયવત દેના સંબંધમાં પણ કથન કરી લેવું. અર્થાત્ દેવેનું કથન મનુષ્યના અલ્પ બહુપણાના કથન પ્રમાણે છે. 'एएसि णं भते! पढमसमयसिद्धाणं अपढमसमयसिद्धाण य कयरे कयरेहितो अप्पा वा वहुया वा तुल्ला वा विसेसाहिया वा' मगवन् २मा प्रथम समयपति સિદ્ધો અને અપ્રથમ સમયવતિ સિદ્ધોમાં કેણુ ના કરતાં અલ્પ છે? કે કેનાથી વધારે છે. કે કેની બરાબર છે અને કેણ કેનાથી વિશેષાધિક છે? આ प्रश्नना उत्तरमा प्रभुश्री ४३ छ -'गोयमा ! सव्वत्थोवा पढमसमयसिद्धा' उ गौतम ! सौथी सोछ। प्रथम सभयती सिद्धो छ. तेना ४२तां 'अपढम समयसिद्धा अणतगुणा' मप्रथम सभयवती' सिद्धो मतग धारेछ. एएसि ण भते ! पढमसमय णेरइयाण अपढमसमयणेरइयाणं, पढमसमयतिरिक्खजोणियाणं अपढमसमयतिरिक्खजोणियाणं पढमसमय मणूसाणं अपढमसमय मणू. साणं पढमसाय देवाणं, अपढमसमयदेवाणं, पढ़मसमयसिद्धाणं, अपढमममयसिद्धाणय जी० १९६
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy