SearchBrowseAboutContactDonate
Page Preview
Page 1580
Loading...
Download File
Download File
Page Text
________________ १५५६ जीवाभिगमसूत्रे यतोऽन्तर्मुहूर्तम् - उत्कर्षतो वनस्पतिकालम् ( इत्थं) नैरयिकस्यापि 'पढमसमयसिद्धस्स णं भंते ! अंतरं णत्थि प्रथमसमयसिद्धस्य खलु भदन्त ! अन्तरं कियत् ? नास्ति खल्वन्तरमिति भगवत उक्तिः, 'अपढमसमयसिद्धस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा ! साईयस्स अपज्जवसियस्स णत्थि अंतरं' अप्रथमसमयसिद्धस्य खलु भदन्त ! अन्तरं कियच्चिरं कालतः भगवानाह गौतम ! सादिकस्याsपर्यवसितस्यान्तरं नास्ति अपर्यवसितत्वात् । अल्पबहुत्वमेषां वर्ण्यते 'एएसि णं भंते । पढमसमय ने रइयाणं- पदमसमयतिरिक्खजीणियाणं-पढमसमयमणूसाणं - पढमसमयदेवाणं- पढ़मसमयसिद्धाणय कयरे कयरेहिंतो' एतेषां प्रथमसमयवतां नैरयिक- तिर्यग्योनिक- मनुष्य'का है 'पढमसमय सिद्धस्स णं भंते ! अंतरं' हे भदन्त ! प्रथमसमयवर्ति सिद्ध का अन्तर काल की अपेक्षा कितना है । उत्तर में प्रभु कहते हैं हे गौतम ! प्रथम समयवर्ति सिद्ध का अन्तर ' णत्थि ' नही होता है । 'अपढमसमयसिद्धस्स णं भंते ! अंतरं कालओ केवच्चिरं होई' अप्रथम समयसिद्ध का अन्तर काल की अपेक्षा कितना है ? उत्तर में प्रभु कहते हैं - 'गोधमा ! साइयस्स अपज्जबसियस्स णत्थि अंतर" हे गौतम । सिद्ध जीव सादि अपर्यवसित होते हैं-अतः इनके अन्तर नहीं होता है। इनके अल्पबहुत्व का विचार 'एएसि णं भते ! पढमसमयणेरइयाण, पढमसमय तिरिक्खजोणियाणं, पढमसमय मणूसाणं, पढमसमय देवाणं, पढमसमय सिद्धा णय, करे करेहितो.' हे भदन्त । इन प्रथम समयवर्ती नैरयिकों जहा रइयस्स' 'नैरथिना अंतर उथन प्रभानु तर हेवनुं छे. 'पढमसमय सिद्धस्स णं भते ! अंतरं' हे भगवन् ! प्रथमसभयवर्ति सिद्धनु म ंतर अजनी અપેક્ષાથી કેટલુ' કહેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે હે ગૌતમ ! प्रथभसभयवर्ती सिद्धोनु' अ ंतर 'णत्थि' होतु नथी. 'अपढमसमयसिद्धस्स भते ! अंतरं' कालओ केवच्चिरं होइ' भप्रथमसभयवर्ति सिद्धनुं अ ंतर अजनी અપેક્ષાથી કેટલુ કહેવામાં આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે કે– 'गोयमा साइयस्स अपज्जवसियस्स णत्थि अंतरं' हे गौतम ! सिद्धलव साहि અપ વસિત હોય છે. તેથી તેઓનુ અંતર હોતું નથી. તેમના અપ મહત્વનું કથન 'एएसि णं पढमसमयणेरइयाणं, पढमसमयतिरिक्खजोणियाणं पढमसमयमणूसाणं' पढमसमयदेवाणं, पढमसम्यसिद्धाणय कयरे कयरेहिंतो' हे लगवन् या प्रथभ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy