SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १४० . : जीवामिगमसूत्र मुष्टाः नीरजस्काः निर्मलाः निष्कम्पाः निष्कण्टकच्छायाः सप्रभाः सोद्घोताः प्रासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपाः अतिशयेन महन्महेन्द्रकुम्भसमानाः प्रज्ञप्ताः, आयुष्मन् ! विजयस्य खल द्वारस्योभयोः पार्श्वयो प्रिकारायां नैषेधिक्यां द्वौ द्वौ नागदन्तकौ प्रज्ञप्तौ, ते च-नागदन्तकाः मुक्ताजालान्तरोत्सृत हेमजालगवाक्षजालकिङ्किणी घण्टाजालपरिक्षिप्ताः अभ्युद्गताः अभिसृष्टा स्तिर्यक् सुसंप्रगृहीताः अधः पन्नगाधरूपाः पन्नगार्धसंस्थानसंस्थिताः सर्वरत्नमयाः । अच्छाः श्लक्ष्णाः घृष्टाः मृष्टाः नीरजस्काः निर्मलाः निष्पङ्काः निष्कण्टकच्छायाः सप्रमाः सोयोताः प्रासादीयाः दर्शनीया अभिरूपा प्रतिरूपाः महता महतां गजदन्तेन समानाः प्रज्ञप्ताः । श्रमणायुष्मन् ? तेषु नागदन्तेषु वहवः कृष्णसूत्रबद्धाऽवलम्बित नीलसूत्रबद्धावलम्बित लोहितसूत्रवद्धाऽवलम्बित हारिद्रसूत्रबद्धाऽवलम्बित शुक्लसूत्रबद्धाऽवलम्बितमाल्यकलापाः, तानि खलु-दामानि रखे हुए हैं, वे कलशपूरे रत्नमय स्वच्छ श्लक्ष्ण से लेकर प्रतिरूपतक के विशेषणों वाले हैं और महा महेन्द्र कुंभ के समान है, हे आयुमन् गौतम ! 'तहेव भाणियव्वं जाव वणमालाओ' यह-सब वर्णन वनमालातक का यहां समझलेना चाहिये वह संक्षेप से इस प्रकार हैउस विजय द्वारके दोनों तरफ दो प्राकारकी नैषोधिकाओं में दो दो नांगदन्त है वे नांगदन्त, मोतियों की जालों के अन्दर उंचे उठे हए हेम जाल गवाक्ष जाल किङ्किणी-छोटी घंटिकाओं के समूह से परिवेष्टित है। ऊंचे उठे हुए है चिकणे हैं टेढे पकडा हुआ नीचे से आधे सर्व के आकार के है, सर्वरत्नमय हैं अच्छश्लक्ष्ण से लेकर प्रतिरूपतकके विशेषणों वाले हैं वे बडे बडे गजदन्त के समान कहे गये हैं । हे श्रमण आयुष्मन् ? उन नागदन्तों में बहुत सी कृष्ण नीललोहित हारिद्र और કલશે સુંદર કમલેના પ્રતિષ્ઠાન આધાર પર રાખવામાં આવેલ છે. એ કલશે સંપૂર્ણ રત્નમય સ્વચ્છ અને સ્લણથી લઈને પ્રતિરૂપ સુધીના વિશેષણ વાળા छ भने महामन्द्र भनी स२॥ छ. मायुष्यभन् गौतम ! 'तहेव भाणियव्यं जाव वणमालाओ' PAL वनामा सुधी तमाम वन सम से એ સંક્ષેપથી આ પ્રમાણે છે. એ વિજ્ય દ્વારની બન્ને બાજુ બે પ્રકારની નૈધિકાઓમાં બોમ્બે નાગદંતકે છે. એ નાગદંતકે મેતિની જાળની અંદર ઉંચા નીકળેલ મજાલ ગવાક્ષ જાલ કી કિણી નાની નાની ઘંટડિચેના સમૂહથી વીંટળાયેલ છે. ઉપર નીકળેલ છે. ચિકણું છે. વાંકાવળેલ છે. અર્ધા સપના આકાર જેવા છે. સર્વરત્નમય છે. અને અચ્છ ગ્લણથી લઈને પ્રતિરૂપ સુધીના વિશેષણ વાળા છે. તે તે મોટા મોટા ગજદંત-હાથીદાંત જેવા કહેવામાં
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy