SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ.३ सू.५९ विजया रा. स्थल विस्तारादिकं च १३५ कृष्णवर्णे-नीलवणे-लोहितवण-हारिद्रवर्णैः-शुक्लचर्णेश्वेति । 'ते णं कविसीसगा अद्ध कोसं आयामेणं' तानि खलु कपिशीर्षकाणि अर्द्ध क्रोशं यावत्, आयामेनदैर्पण, 'पंचधणुसयाई विक्खंभेणं'-पञ्चधणुःशतानि विष्कम्भेण-विस्तारेण, 'देसोण मद्धकोसं उड़ें उच्चत्तणं' देशोनं-देशतः पडिहीनमर्द्धक्रोश मूर्ध्वमुच्चत्वेन 'सव्वमणिमया अच्छा जाव पडिरूवा'-सर्वमणिमयाः सर्वात्मना मणिप्रचुराः अच्छा:-श्लक्ष्णा घृष्टा-मृष्टाः-नीरजस्काः निर्मला: निष्कण्टकच्छायाः सप्रमा:सोयोताः प्रासादीयाः-दर्शनीयाः अभिरूपा-प्रतिरूपा इति । 'विजयाए रायहाणीए-'विजयायाः खलु राजधान्याः, 'एगमेगाए वाहाए' एकैकस्यां वाहायाम, 'पणुवीसं पणुवीसं दारसयं भवन्तीति मक्खायं' पञ्चविंशं पञ्चविंशपञ्चविंशत्यधिकद्वारशतं भवतीत्याख्यातं पूर्वद्भिर्मया च । 'ते णं दारा वावडिं जोयणाई अद्ध जोयणं च उड्डे उच्चत्तेणं' तानि खलु द्वाराणि द्वापष्टियोजनानि अर्द्धयोजनं चोर्ध्वम् उपरिभागे-उच्चत्वेन, 'एकतीसं जोयणाई कोसं च विवखंलाल पीले और श्वेत वे कंशुरे लंबे चौडे कितने हैं उसका वर्णन करते हैं-'तेणं कविलीसगा अद्धकोसं आयामेणं' वे कंगुरे लंबाई में आधे कोशके हैं 'पंचधणुसयाई विक्खभेणं' चौडाई में पांचसौ धनुष के हैं। 'देसोणमद्धकोसं उडु उच्चत्तेणं' एक देशकम आधे कोश वे ऊंचे उठे हुए अर्थात् ऊंचे हैं फिर कैसे हैं। 'सवमणिमया अच्छा जाव पडिरूवा' वे सर्वथा मणियों से ही बने हुए अच्छे आदि विशेषणों वाले प्रासादीय दर्शनीय अभिरूप और प्रतिरूप है 'विजयाए रायहाणीए' इस विजया नामकी राजधानी में 'एगमेगाए वाहाए' एक एक बाहा में 'पणुवीसं पणुवीसं दारसयं' एक सौ पचीस एकसौ पचीस द्वार है ऐसा पहले के तीर्थकरो ने कहा है और मैं भी कहता हूं 'ते णं दारा बावहिं जोयणाई નીલવર્ણવાળા લાલવર્ણવાળા પીળાવર્ણવાળા અને સફેદ વર્ણવાળા. એ કાંગરાઓ લંબાઈ પહોળાઇમાં કેટલાં કેટલા છે? તેનું હવે સૂત્રકાર વર્ણન કરે છે 'ते णं कविसीसगा अद्धकोसं आयामेणं' ते गरायो मामा मशिन छ. 'पंचधणुसयाई विक्खंभेणं' पडणाभा पांयसो धनुषवा छे. 'देसोणमद्धकोसं उड्ढे उच्चत्तेणं' मे देशभ मर्धा शनी या वा छे. 'सव्यमणिमया अच्छा जाव पडिरूवा' ते अधारीत भणीयाना अनेसा छ. म विगैरे વિશેષણ વાળા છે. પ્રાસાદીય છે. દર્શનીય છે. અભિરૂ૫ છે. અને પ્રતિરૂપ છે. 'एगमेगाए वाहाए' मे४ मे पाडामा ‘पणुवीसं पणुवीसं दारसयं' से पचीस એક પચ્ચીસ કરે છે તેમ પહેલાના તીર્થકરેએ કહેલ છે. અને હું પણ ४थु छु. ते णं दारा वावडिं जोयणाई अद्ध जोयणं च उड'ढं उच्चत्तेणं' से
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy