SearchBrowseAboutContactDonate
Page Preview
Page 1513
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.१० सू.१५१ जीवानां अष्टविधत्वनिरूपणम् १४८९ लेश्यावन्तः । 'नीललेस्सा विसेसाहिया' कापोतलेश्येभ्यो नीललेश्या विशेषाधिकाः । 'कण्हलेस्सा विसेसाहिया' नीललेश्येभ्यः कृष्णलेश्याका विशेषाधिकाः क्लिष्टतराध्यवसायानां प्रभूततराणां सद्भावात् । उपसंहारमाह-'से तं सत्तविहा सव्यजीवाः पन्नत्ता' त एते सप्तविधाः सर्वजीवाः प्रज्ञप्ताः इति ।।सू० १५॥ मूलम् तत्थ जे ते एवमाहंसु अट्टविहा सव्वजीवा पन्नत्ता तेणं एवमासु तं जहा आभिनिबोहियनाणी सुयनाणी ओहिनाणी मणपजवनाणी केवलनाणी मइअन्नाणी सुयअन्नाणी विभंगअन्नाणी। आभिणिबोहियनाणाणं भंते! आभिगिवोहियनाणी त्ति कालओ केवञ्चिरं होइ ? गोयमा !जहन्नेणं अंतोमुहुत्तं उकोसेणं छावट्रि सागरोवमाइं साइरेगाइं एवं सुयनाणी वि। ओहिनाणी णं भंते ! जहन्नेणं एगं समयं उक्कोसेणं छावहि सागरोवमाइं साइरेगाई मणपज्जवनाणी णं भंते ! जहन्नेणं एगं समयं उक्कोसेणं देसूणा पुवकोडी केवलनाणीणं भंते। साईए अपज्जवसिए मईअन्नाणी णं भंते ! मईअन्नाणी तिविहे पन्नत्ते तं जहा अणाईए वा अपज्जवसिए अणाईए व सपज्जवसिए साईए वा सपजवसिए तत्थ णं जे से साईए सपज्जवसिएसे जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंतं कालं जाव अवढें पोग्ग'नीललेस्सा विसेसाहिया' कापोतलेश्या वालों की अपेक्षा नीललेश्या वाले विशेषाधिक हैं और इनकी अपेक्षा कृष्णलेश्या वाले विशेषाधिक हैं क्योंकि इनमें क्लिष्टतर अध्यवसायों की प्रभूततरता का सद्भाव रहता है 'से तं सत्तविहा सव्वजीवा पन्नत्ता' इस प्रकार से यह सात प्रकार के जीवों के सम्बन्ध में कहा गया है ॥१५०॥ ना ४२di ५५ मनता। हवामां मावेला छे. 'नीललेस्सा विसेसाहिया' કાતિલેશ્યા વાળાઓના કરતાં નીલલેશ્યાવાળા જી વિશેષાધિક છે. અને તેના કરતાં કૃષ્ણલેશ્યા વાળા વિશેષાધિક છે. કેમ કે તેમના કિલષ્ટતર અધ્યपसायानी अभूततरताना सहला रहे छ. 'से तं सत्तविहा सबजीवा पण्णत्ता' આ પ્રમાણે સાત પ્રકારના જીવોના સંબંધમાં આ કથન કહેવામાં આવેલ छे. ॥ सू. १५० ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy