SearchBrowseAboutContactDonate
Page Preview
Page 1430
Loading...
Download File
Download File
Page Text
________________ १४०८ जीवाभिगमसूत्रे सूक्ष्माः १ वादराः २ नो सूक्ष्मा नो वादराः ३ । 'सुहुमेणं भंते ! सुहुमेति कालओ केवच्चिरं होइ ? जहन्नेणं अंतोमुहत्तं उक्कोसेणं असंखिज्जं कालं पुढवीकाहो' सूक्ष्मः खलु भदन्त ! सूक्ष्मत्वेन कियच्चिरं कालतः गौतम ! जघन्येन अन्तत ऊर्ध्वं पुनरपि बादरेषु कस्याऽपि आगमनात्, उत्कर्षतथाऽसंख्येयं कालं पृथिवीकालः | 'वायरा जहन्नेणं अंतोमुहुत्तं - उक्को सेणं असंखेज्जं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ' 'वादरा अन्तर्मुहूर्त जघन्येन, तदनन्तरं कस्यचिद् भूयोऽपि सूक्ष्मेषु गमनात्, उत्कर्षेणाऽसंख्येयं कालम् असंख्येया उत्सर्पिण्यवसर्पिण्यः कालतः 'खेत्तओ अंगुलस्स असंखेज्ज - सूक्ष्म बादर और नो सूक्ष्म नो चांदर कार्यस्थिति विचार - 'सुमेणं भंते ! सुहुमेति कालओ केवच्चिरं होई' हे भदन्त ! सूक्ष्म सूक्ष्म रूप से कितने काल तक रहता है ? उत्तर में प्रभु कहते हैं - हे गौतम ! 'जहनेणं अंतोमुहुत्त', उच्चकोसेणं संखिज्जं कालं पुढविकालो' सूक्ष्म जीव सूक्ष्म रूप से कम से कम एक अन्तर्मुहूर्त तक रहता है और अधिक से अधिक पृथिवीकाल के जैसे असंख्यात काल तक रहता है इस असंख्यात काल में असंख्यात उत्सर्पिणियां और असंख्यात अवसर्पिणियां समाप्त हो जाती है और क्षेत्र की अपेक्षा असंख्यात लोक समाप्त हो जाते हैं । 'वायरा- जहण्णेणं अंतोमु० उक्कोसेणं असंखिज्जं कालं असंखिज्जाओ उस्सप्पिणी ओसप्पिणीओ कालओ, खेत्तओ अंगुलस्स असंखिज्जइभागो' हे भदन्त ! बादर जीव बादर रूप से 3 शृणु प्रारना होय छे. 'सुहुमा, बायग, नो सुहुमा नो बायरा' सूक्ष्म, माहर અને ના સૂક્ષ્મ અને ને ખાટ્ટુર, કાયસ્થિતિનુ’ કથન 'हुमे णं संते ! सुहुमेत्ति कालओ केवच्चिरं होई' हे भगवन् ! सूक्ष्म સૂક્ષ્મપણાથી કેટલા કાળ સુધી રહે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે - गौतम । 'जहणणेणं अंतोमुहुत्तं, उक्कोसेणं संखिज्जं कालं पुढवि कालो' સૂક્ષ્મ જીવ સૂક્ષ્મપણાથી એછમાં એછા એક અંતર્મુહૂત પન્ત અને વધારેમાં વધારે પૃથ્વીકાળ પ્રમાણે અસખ્યાત કાળ પન્ત રહે છે. આ અસ ખ્યાત કાળમાં અસંખ્યાત ઉત્સર્પિણિયા અને અસ ́યાત અવસર્પિણીયા સમાપ્ત થઇ लय छे. ते क्षेत्रनी अपेक्षा असण्यात ते समाप्त था लय छे. 'बायरा जहणेणं अतोमुहुत्त उक्कोसेण असंखिज्जं कालं असंखिज्जाओ उस्सप्पिणी ओस• पिणीओ कालओ, खेत्तओ अंगुलस्स असंखेज्जइभागो' हे लगवन्! महर ખાટ્ટુપણાથી કેટલા કાળ પન્ત રહે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy