SearchBrowseAboutContactDonate
Page Preview
Page 1413
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.१० सू.१४४ सर्वजीवानां त्रैविध्यनिरूपणम् १३९१ नियमेन क्षायोपशमिक सम्यग्दर्शनापगमात् । 'मिच्छादिट्ठी तिविहे पन्नते, तं जहा-साइए वा सपज्जवसिए-अणादीए वा अपज्जवसिए, अणादीए वा सपज्जवसिए तत्थ णं जे ते सादीए सपज्जसिए-से जहन्नेणं अंतीमुहत्तं-उकोसेणं अणंतं कालं जाव अवडू पोग्गल परियट देसूर्ण मिथ्यादृष्टि स्त्रिविधः प्रज्ञप्तः सादिको वा सपर्यवसितः १ अनादिकोवाऽपर्यवसितः २ अनादिको वा सपर्यवसितः ३, तत्र योऽसौ सादि सपर्यवसितः स जघन्येनान्तर्मुहूर्तम् एतावत्कालेन पुन: कस्याऽपि सम्यग्दर्शनस्य लाभ-सम्भवात् । उत्कर्षेणानन्तं कालम् अनन्ता उत्सर्पिण्यवसपिण्यः कालतः क्षेत्रतोऽपाधं पुद्गलपरात देशोनम् पूर्वप्रतिपनसम्यक्त्वस्यैतावत्कालादूर्ध्वं भूयोप्यवश्यं सम्यक्त्वलाभात् पूर्व सम्यक्त्वप्रभावेण संसारस्य है 'मिच्छादिट्ठी तिविहे पण्णत्ते' मिथ्यादृष्टि जीव तीन प्रकार का कहा गया है 'साइए वा सपज्जवसिए, अणादीए वा अपज्जवसिए अणादीए वा सपज्जवसिए' एक सादि सपर्यवसित मिथ्यादृष्टि, दूसरा अनादि अपर्यवसित मिथ्यादृष्टि और तीसरा अनादि सपर्यवसित मिथ्यादृष्टि इनमें जो सादि सपर्यवसित मिथ्यादृष्टि जीव है वह जघन्य से एक अन्तर्मुहूर्त तक और उत्कृष्ट से अनन्तकाल तक मिथ्यादृष्टि बना रहता है जघन्य काल का एक अन्तर्मुहूर्त इसलिए कहा गया है कि इतने समय के बाद किसी २ मिथ्यादृष्टि जीव को सम्यग्दर्शन का लाभ हो जाता है उत्कृष्ट अनन्तकाल में काल की अपेक्षा अनन्त उत्सर्पिणियां और अनन्त अवसर्पिणियां समाप्त हो जोती है तथा क्षेत्र की अपेक्षा कुछ कम अर्ध पुद्गल परावर्त काल समाप्त हो जाता है । पूर्व में जिसने सम्यग्दर्शन प्राप्त कर लिया है पण्णत्ते' भिथ्याट १२॥ ४२वामा माद छे. 'साइए षा सपज्जवसिए अणादीए वा अपज्जवसिए अणोदीए वा सपज्जवसिए' मे साल સપર્યવસિત મિથ્યાષ્ટિ, બીજા અનાદિ અપર્યવસિત મિસ્યાદષ્ટિ અને ત્રીજા અનાદિ સપયવસિત મિથ્યાદષ્ટિ. તેમાં જે સાદિ સપર્યવસિત મિસ્યાદષ્ટિ જીવ છે. તે જઘન્યથી એક અંતર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટથી અનંતકાલ સુધી મિથ્યાદષ્ટિ બનેલ રહે છે. જઘન્ય કાળનું અંતર્મુહૂર્ત એથી કહ્યું છે કે એટલા સમયની પછી કઈ કઈ મિથ્યાદષ્ટિ જીવને સમ્યગ્દર્શનને લાભ થઈ જાય છે. ઉત્કૃષ્ટ અનંત કાળમાં કાળની અપેક્ષાથી અનંત ઉત્સપિણિ અને અનંત અવસપિણિ સમાપ્ત થઈ જાય છે. તથા ક્ષેત્રની અપેક્ષાથી કંઈક ઓછા અધપુદ્ગલ પરાવર્ત કાળ સમાપ્ત થઈ જાય છે. પહેલાં જેણે સમ્યગ દર્શન પ્રાપ્ત કરી લીધેલ હોય એવા જીવને એટલા કાળ પછી ફરીથી અવ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy