SearchBrowseAboutContactDonate
Page Preview
Page 1411
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिका टीका प्र.१० सू १४४ सर्वजीवानां त्रैविध्यनिरूपणम् १३८९ नादिकस्याऽपर्यवसितस्य नास्त्यन्तरम्, अनादिकस्य सपर्यवसितस्य नास्त्यन्तरम् नो परीत्त नौ अपरीत्तस्यापि नास्त्यन्तरम् । अल्पवहुखम्० सर्वस्तोकाः परीत्ताः नो परीता नो अपरीता अनन्तगुणाः अपरीत्ता अनन्तगुणाः इति ॥सू० १४३।। टीका-'तत्थ णं जे से एवं आहेसु तिविहा सव्वजीवा पनत्ता ते एवमाइंसु तं जहा-सम्मदिट्ठी-मिच्छादिट्ठी-सम्मामिच्छादिट्ठी' तत्र खल्लु जीव भेद प्रस्तावे येते एवमुक्तवन्तः त्रिविधाः सर्वजीवास्त एवं-वक्ष्यमाण वचः कथितवन्तः सम्यक्तत्त्वार्थश्रद्धानादृष्टियेषान्ते सम्यग्दृष्टयः १ मिथ्यादृष्टयो जीवाजीवादि दृष्टिमन्तः २ सम्यग्मिथ्यादृष्टयो (मिश्रदृष्टयो वा)। 'सम्पदिट्ठी णं भंते ! कालओ केवच्चिरं होइ' सम्यग्दृष्टयः खलु भदन्त ! सम्यग्दृष्टिरिति कियश्चिरं त्रिविध सर्वजीव वक्तव्यता'तत्थ णं जे ते एवमासु तिविहा सव्वजीवा पण्णत्ता'-इत्यादि। टीकार्थ-गौतम को प्रभु अब ऐसा समझाते हैं-हे गौतम ! कोइ अपेक्षा सर्वजीव तीन प्रकार के हैं ऐसो प्रतिपादन किया गया है उन्होंने इस सम्बन्ध में ऐसा स्पष्टीकरण किया है-'तं जहा-सम्मदिही, मिच्छादिट्टी' जिनकी दृष्टि तत्त्वार्थ श्रद्धारूप है ऐसे वे जीव सम्यग्दृष्टि तत्त्वार्थ श्रद्धान के प्रति जिनकी दृष्टि मिथ्या है वे मिथ्यादृष्टी और जिनकी दृष्टि तत्वार्थ श्रद्धान के प्रति उभयरूप वाली है वे सम्यग्मिथ्यादृष्टि जीव हैं इनका दूसरा नाम मिश्रदृष्टि भी है 'सम्मदिहीणं भंते ! कालओ केच्चिरं होइ' हे भदन्त ! सम्यग्दृष्टि सम्यग्दृष्टि रूप से कितने काल तक रहता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! ત્રિવિધ સર્વજીવની વક્તવ્યતા'तत्थ णं जे ते एव माहंसु तिविहा सव्व जीवा पण्णत्ता' या । ટીકાઈ–હવે ગૌતમ સ્વામીને પ્રભુશ્રી એવું કહે છે કે-હે ગૌતમ ! કેઈ અપેક્ષાથી સઘળા જીવે ત્રણ પ્રકારના છે, તેવી રીતનું પ્રતિપાદન કરવામાં આવેલ છે. તેઓએ આ સંબંધમાં આ પ્રમાણે સ્પષ્ટીકરણ કરેલ छ. 'तं जहा सम्मदिवी य मिच्छादिट्ठी य' भनी ४ष्टी तत्वाथ श्रद्धानं३५ છે. એવા તે જ સમ્યફદષ્ટિ અને તત્વાર્થ શ્રદ્ધાનના પ્રત્યે જેમની દષ્ટિ મિથ્યા છે તેઓ મિથ્યાષ્ટિ તથા જેમની દષ્ટિ તત્વાર્થ શ્રદ્ધાનના પ્રત્યેક બન્ને પ્રકાર વાળી છે તેઓ સમ્યકૃમિથ્યાદષ્ટિ જીવ છે. તેનું બીજું નામ भिटि ५५] छ. 'सम्मदिट्ठीण भंते । कालओ केवच्चिर होई' सन् ! સમ્યક્દષ્ટિ, સમ્યગૂ પણાથી કેટલા કાળ સુધી રહે છે ? આ પ્રશ્નના ઉત્તર
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy