SearchBrowseAboutContactDonate
Page Preview
Page 1401
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. १० सु. १४३ प्रकारान्तरेण सर्वजीवानां द्वैविध्यम् १३७९ अनादिकोवाऽपर्यवसितः १ सादिको वाऽपर्यवसितः २ द्वयोरपि नास्त्यन्तरम्, अल्पबहुत्वम्, सर्वस्तोका अचरमाः, चरमाश्चाऽनन्तगुणाः अथवा - द्विविधाः सर्वजीवा: साकारोपयुक्ताचा नाकारोपयुक्ताश्च द्वयोरपि संचिणाऽप्यन्तरमपि जघ - न्येनान्तर्मुहूर्तम् - उत्कर्षेणाप्यन्तर्मुहूर्तम् अल्पवद्धुत्वम् सर्वस्तोका अनाकारोपयुक्ताः साकारोपयुक्ता असंख्येयगुणाः । त एते द्विविधाः सर्वजीवाः प्रज्ञप्ताः ||सू० १४३॥ टीका- ' अहवा दुविहा सव्वजीवा पन्नत्ता तं जहा - सभासगा य - अभासगा य' अथवा पक्षान्तरे द्विविधाः संसारिणोऽसंसारिणः सर्वजीवाः प्रज्ञप्ताः तद्यथा - सभाषकाश्चाऽभाषकाञ्च । तत्र –'सभासरणं भंते ! सभासत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं एकं समयं उक्कोसेणं अंतोमुहुत्तं भाषते य:- सं खलु भदन्तं ! भाषक इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येनैकं समयम् भाषाद्रव्यग्रहणसमये एव सरणतोऽन्यतो वा कुतश्चित्कारणत्तद्व्यापारस्याऽप्युपरमात्। उत्कर्षेणा प्रकारान्तर से सर्व जीवों की विविधता का कथन - 'अहवा दुविहा सव्व जीवा पण्णत्ता' - इत्यादि । टीकार्थ - अथवा - समस्त जीव दो प्रकार के इस तरह से भी कहे गये हैं- 'त' जहा' जैसे - 'सभासगा अभागा य' एक सभाषक और दूसरे अभाषक अर्थात् भाषा पर्याप्ति वाले और विना भाषा पर्यासि वाले, इनकी कायस्थिति के काल का कथन 'सभासएणं भंते! सभासए ति कालओ केवच्चिरं होंति' हे भदन्त ! भाषक भाषक रूप से कितने काल तक रहता है ? 'गोयमा ! जहणेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं' हे गौतम ! भाषक भाषकरूप से कम से कम एक समय तक और ज्यादा से ज्यादा પ્રકારાન્તરથી સઘળા જીવાની દ્વિવિધતાનું કથન~~~ ' अहवा दुबिहा सजीवा पण्णत्ता' इत्यादि. ટીકા અથવા સઘળા જીવા આ રીતે પણ એ પ્રકારના કહેવામાં भावे छे. 'तं जहा' प्रेम - 'सभासगा अभासगा य' थे! सभाष भने ખીજા અભાષક અર્થાત્ ભાષા પર્યાપ્તિ વાળા અને ભાષા પર્યાપ્તિ વિનાના तेभनी डायस्थितिना अनु अथन- 'समासए णं भंते ! सभासएत्ति कालओ केवच्चिरं होई' हे भगवन् ! लाष! भाष! पणाथी डेटला आज सुधी रहे छे ? 'गोयमा ! जहण्णेणं एक्कं समय ं उक्कोसेणं अतोसुहुत्तं' हे गौतम ! लाष लाष चणाथी सोछाभां गोछा એક સમય સુધી અને વધારેમાં વધારે એકઅંતર્મુહૂત સુધી રહે છે આ કથનના
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy