SearchBrowseAboutContactDonate
Page Preview
Page 1389
Loading...
Download File
Download File
Page Text
________________ १३६७ प्रमेयद्योतिका टीका प्र.१० सू.१४२ प्रकारान्तरेण द्वैविध्यम् भवस्थ केवल्यनाहारकश्च-२, योगः कायादि विद्यते यस्य स प्रथमः १ कायादि . योगहीनश्च द्वितीयोऽयोगि-भवस्थ केवल्यनाहारकः । 'सजोगि भवत्थ केवलि अणाहारए णं भंते ! कालओ केवच्चिरं होइ-अजहन्न मणुक्कोसेणं तिनि समया' सयोगि भवस्थकेवल्यनाहारकः खलु कालतः कियच्चिरं भदन्त ! गौतम ! अजन्योत्कर्षेण त्रयः समयाः, ते चाऽष्टसामयिक केवलि समुद्घातावस्थायां त्रिचतुष्पश्चमरूपाः तेषु समयत्रयेषु केवलकार्मणकाययोगमावात् । उक्तश्च-- कार्मण शरीरयोगी चतुर्थक पञ्चमे तृतीये च।। समयत्रयोऽपि तस्माद्भवत्यनाहारको नियमात् ॥१॥ इति ॥ 'अजोगि भवत्थकेवलि अणाहारएणं भंते ! कालओ केवच्चिरं होइ जहन्नेणं जोगि भवत्थकेवलिय अणाहारएणं भंते ! कालओ केवच्चिरं होइ' सयोगि भवस्थ केवलि अनाहारक है वह हे भदन्त ! इस अवस्था में कितने काल तक रहता है ? उत्तर में प्रभु कहते हैं-'अजहण्णमणुक्कोसेणं तिन्नि समया' हे गौतम ! सयोगि भवस्थ केवलि अनाहारक . अजघन्य और उनुत्कृष्ट से ३ समय तक रहता है तात्पर्य यह है कि केवलि समुद्घात आठ समय का होता है इस में तीसरे चौथे और पांचवें इन तीन समयों में एक कार्मण काय योग ही रहता है और जहां तक कार्मण काययोग होता है वहां अनाहारकता रहती है। ___ उक्तंच-'कार्मण शरीरयोगी चतुर्थके पंचमे तृतीये च, समयत्रयेऽपि तस्मात् भवत्यनाहारको नियमात्' । डा२४ सभा मा 'सजोगि भवत्थ केवलिय अणाहारए णं भंते ! कालओ फेवच्चिरं होई सयोग १२५ सी माना २४ छ ते सगवन् से अव. સ્થામાં કેટલા કાળ સુધી રહે છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે 'अजहण्णमणुक्कोसेणं तिन्नि समया' हे गौतम ! अय सस्थति અનાહારક જઘન્ય અને ઉત્કૃષ્ટથી ત્રણ સમય સુધી રહે છે. આ કથનનું તાત્પર્ય એ છે કે-કેવલિ સમુદ્દઘાત આઠ સમયને હાય છે. તેમાં ત્રીજા, ચોથા અને પાંચમાં આ ત્રણ સમયેમાં એક કામણ કાય ચોગ જ રહે છે. અને જ્યાં કાર્પણ કાર્ય ગ હોય છે. ત્યાં અનાહારક પણ રહે છે કહ્યું પણ છે કે 'कार्मणशरीर योगी चतुर्थके पंचमे तृतीये च' समयत्रयेऽपि तस्मात, भवत्यनाहारको नियमात्'
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy