SearchBrowseAboutContactDonate
Page Preview
Page 1388
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमस्थे रए य' केवल्यनाहारको द्विविधः प्रज्ञप्तः, तद्यथा-सिद्ध केवल्यनाहारकश्च १ भवस्थ केवल्यनाहारकश्च २ । तत्र सिद्ध केवलि अणाहारए णं भंते ! कालओ केवच्चिरं होइ ? सिद्ध केवल्यानाहारकः खलु कालतः कियच्चिरं भदन्त ! भगवानाइगौतम ! 'साईए अपजवसिए' सादिकोऽपर्यवसितः, सिद्धस्य साद्यपर्यवसिततया सिद्धानाहारकत्वस्यापि तद्विशिष्टस्य तथा भावात् इति । 'भवत्थ केवलि अणाहारएणं भंते ! कइविहे पन्नत्ते' भवस्थ केवल्यनाहारक; खलु भदन्त ! कति प्रभेदवान् ? गौतम ! 'भवत्थ केवलि अणाहारए दुविहे पन्नत्ते तं जहा-सजोगि भवत्थ केवलि अणाहारए य अजोगि भवत्थ केवलि अणाहारए य' भवस्थ केवल्यनाहारको द्विविधः प्रज्ञप्तः, तद्यथा-सयोगि भवस्थ केवल्यनाहारकश्चाऽयोगि इनमें जो सिद्धकेवलि अनाहारक है वे हे भदन्त ! कितने समय तक सिद्ध' केवलि अनाहारक रूप से रहते हैं ? उत्तर में प्रभु कहते हैं'सादीए अपज्जवसिए' हे गौतम ! सिद्धकेवलि अनाहारक सिद्ध केवलि अनाहारकरूप से सादि अपर्यवसित काल तक रहते हैं। क्योंकि सिद्ध सादि अपर्यवलित होते हैं इसलिये इससे विशिष्ट जो अनाहारका है वह भी सादि अपर्यवसित होता है। ___ 'भवत्थ केवलि अणाहारए णं देते है भदन्त ! जो भवस्थ केवलि अनाहारक है वे कितने प्रकार के हैं ? उत्तर में प्रभु कहते हैं'भवत्थकेवलि. दुविहे पण्णत्ते' हे गौतम ! भवस्थ केवलि अनाहारक दो प्रकार के कहे गये हैं-जैसे-'सजोगि भवत्थकेवलि अणाहारए अयोगि भवत्थकेवलि अणाहारए' एक सयोगि भवत्थकेवलि अना हारक और दूसरा अयोगिभवस्थ केवलि अनाहारक 'इनमें जो 'सએક સિદ્ધ કેવલી અનાહારક અને બીજા ભવસ્થ કેવલી અનાહારક છે. તે ભગવન તે સિદ્ધ કેવલી કેટલા સમય પર્યન્ત અનાહારક પણાથી રહે છે ? मा प्रश्नमा उत्तरभ प्रभुश्री ४९ छ है-'सादीए अपज्जवसिए' गौतम | સિદ્ધ કેવલી અનાહારક પણાથી સાહિ અપર્યવસિત કાળ પથગ્ન રહે છે. કેમકે સિદ્ધ સાદિ અપર્યવસિત હોય છે. તેથી તેનાથી વિશિષ્ટ જે मनाहा छ त ५५ सा अ५यवसित डोय छे. 'भवत्थवेवलि अणाहारए णं भंते ! 3 भगवन् २ सस्थ पसी मना २४ छे ते हेक्षा प्रारना छ ? उत्तरमा प्रभुश्री ४ छ -'भवत्थकेवलिय० दुविहे पण्णत्ते' 3 ગૌતમ! ભવસ્થ કેવલી અનાહારક બે પ્રકારના કહેવામાં આવેલા છે. જેમકે 'सजोगिभवात्थकेवलि अणाहारए, अयोगि भवत्थ केवलि अणाहारए' मे४ सयोगी વાવસ્થ કેવલી અનાહારક અને બીજી અયોગી ભવસ્થ કેવલી અના
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy