SearchBrowseAboutContactDonate
Page Preview
Page 1384
Loading...
Download File
Download File
Page Text
________________ १३६२ जीवामिगमसूत्र अनाहारगा चेव' आहारकाचाऽनाहारकाश्च । अनयोः कायस्थितिमाह-'आहाएणं भंते ! जाव केवच्चिरं होइ ? गोयमा ! आहारए दुविहे पन्नत्ते तं जहा-छउमस्थ आहारए य-केवलि आहारएय' आहारकः खलु भदन्त ! आहारक इति मर्यादया कियच्चिरं कालतो भवति ? गौतम ! स द्विविधः तद्यथा-छद्मस्थाहारकश्चकेवल्याहारकश्च । 'छउमत्थ आहारए णं जाव केवच्चिरं होइ ? गोयमा ! जहन्नेणं खुडूडागं भवग्गहणं दुसमयऊणं' छद्मस्थाहारकः आहारक इति कालतः कियचिरं भवति ? गौतम ! द्वि समयोनं जघन्येन क्षुल्लकं भवग्रहणम्-एतज्जघन्याधिकाराद् विग्रहेणागत्य क्षुल्लकभवग्रहणवत्सत्पादे भवतीति ज्ञातव्यम् तत्रयद्यपि लोकान्तनिष्कुटादावुत्पादे चतुःसामयिकी पञ्चसामयिकी च विग्रहगतिः ___'अहवा-दुविहा सव्वजीवा पण्णत्ता' अथवा सर्व जीव दो प्रकार के कहे गये हैं-'तं जहा' वे इस प्रकार से-'आहारगा चेद अणाहारगा चेव' एक आहारक जीव और दूसरे अनाहारक जीव अब गौतम इनकी कायस्थिति के सम्बन्ध में ऐसा पूछते हैं-आहारएणं भंते ! जीवे केवच्चिरं होई' हे भदन्त ! आहारक जीव आहारक रूप से कितने काल तक रहता है इसके उत्तर में प्रभु कहते हैं-'गोयला ! आहारए दुविहे पण्णत्ते' हे गौतम ! आहारक जीव दो प्रकार का कहा गया है 'तं जहा' जैसे-'छउमस्थ आहारए य केवलि आहारए य' एक छद्मस्थ आहारक और दूसरा केवलि आहारक इनमें जो 'छउमस्थ आहारएणं जीवे केवच्चिर होइ' छमस्थ आहारक जीव है वह हे भदन्त ! कितने काल तक छमस्थ आहारक रूप से रहता है ? तो इसका उत्तर 'गोयमा! 'अहवा दुविहा सव्वजीवा पण्णत्ता' अथवा सब मे १२॥ ४3पाम मावा छे. ते मा प्रभारी छ. 'आहारगा चेव अणाहारगा चेव' से मा.२४ જીવ અને બીજા અનાહારક જીવ હવે ગૌતમસ્વામી તેમની કાયસ્થિતિના સંબંધમાં પ્રભુશ્રીને એવું પૂછે छ -'आहारएणं भंते ! जीवे केवच्चिरं होई' सावन मा.२४ 04 माहीરક પણાથી કેટલા કાળ સુધી રહે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે 8-'गोयमा' आहारए दुविहे पण्णत्ते' हे गौतम ! माडा२४ २१ मे १२ना डपामा मावेस छ. २ मा प्रभारी छ.-'छडमत्थ आहारए य केवलि आहारए य' से छमस्थ मा २४ अन मी पनि माडा२४ तेभां रेया 'छउमत्थ आहारएणं जीवे केवच्चिरं होई' भगवन् छमस्थ माह२४ ४ पन्त છિદ્મસ્થ પણુથી રહે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે હે ગૌતમ |
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy