SearchBrowseAboutContactDonate
Page Preview
Page 1379
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. १० सु. १४३ प्रकारान्तरेण द्वैविध्यम् १३५७ छावद्वि सागरोवमा साइरेगाई' उत्कर्षेण पट्ट पष्टिः सागरोपमाणि सातिरेकाणि सम्यग्दर्शन कालस्याऽपि उत्कर्षत एतावन्मात्रत्वात् अप्रतिपतित सम्यक्त्वस्य विजयादि गमनश्रवणात् उक्तञ्च भाष्ये - ― 'दो वारे विजयाइ गयस्स तिन्निऽच्चुए अहव ताईं । अइरेगं नरभवियं नाणा जीवाण सव्वद्धा ||१|| छाया - द्वौ वारौ विजयादिषु गतस्य अथवा त्रीनच्युते तानि । अतिरेको नरभविकं नाना जीवानां सर्वार्द्धा ॥१॥ 'अन्नाणी जहा सवेयगा' अज्ञानिनो यथा सवेदकाः, अज्ञानी खलु भदन्त ! कालतः कियच्चिरं भवति ? गौतम ! अज्ञानी त्रिविधः प्रज्ञप्तः - अनादिको - वाsपर्यवसितः १ अनादिको वा सपर्यवसितः २ सादिको वा सपर्यवसितः ३ अनाद्यपर्यवसितः, स यो न कदाचिदपि सिद्धिं यास्यति (अभव्यः ) अनादि कही गई है वह अप्रतिपतित सम्यक्त्वी जीवका विजयादिकों में गमन सुने जाने के कारण को लेकर कही गई है । 'उक्तंच' - 'दो वारे विजयाइ गयस्स तिन्निच्चुए अहव ताई । अइरेगें नरभवियं नाणा जीवाण सव्वद्धा' 'अन्नाणी जहा सवेयगा' हे भदन्त ! अज्ञानी जीव की कायस्थिति का काल कितना है ? तो इसके उत्तर में कहा गया है - हे गौतम ! अज्ञानी तीन प्रकार का कहा गया है - १ - अनादिक अपवसित अज्ञानी, दूसरा अनादिक सपर्यवसितअज्ञानी, और तृतीय सादि सपर्यवसित अज्ञानी इनमें जो अभी तक सिद्धि को प्राप्त नहीं हुआ है और न होगा ऐसा अभव्य जीव अनादि अपर्यवसित अज्ञानी है जो अनादि से मिथ्यादृष्टि से चला आ रहा है परन्तु सम्यक्त्व की પતિત સમ્યકૃત્વી જીવતુ' વિજય વિગેરેમાં ગમન સાંભળવામાં આવ્યાના આધાર થી કહેવામાં આવેલ છે. કહ્યુ પણ છે કે 'दो वारे विजयाइ यस्स तिन्निऽच्चुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सव्वद्धा' ॥ १ ॥ 'अण्णाणी जहा सवेगा' हे भगवन् अज्ञानी लवनी अयस्थितिना अंण કેટલેા કહેલ છે? આના ઉત્તરમાં કહે છે કે–ડે ગૌતમ! અજ્ઞાની ત્રણ પ્રકારના કહેવામાં આવેલ છે, એક અનાર્દિક અપ વસિત અજ્ઞાની, બીજા અનાદિ સપ`સિત અજ્ઞાની,અને ત્રીજા સાદિ સપ વસિત અજ્ઞાની તેમાં જેએએ અત્યાર સુધી સિદ્ધિ પ્રાપ્ત કરી નથી. અને ભવિષ્યમાં પ્રાપ્ત કરીશકવાના નથી, એવા અલભ્ય જીવ અનાદિ અપવસિત અજ્ઞાની છે. જે અનાદિથી મિથ્યા પુષ્ટિ પણાથી આવતા હાય પરંતુ સમ્યક્ત્વની પ્રાપ્તિથી જેમનું' મિથ્યાત્વ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy