SearchBrowseAboutContactDonate
Page Preview
Page 1336
Loading...
Download File
Download File
Page Text
________________ १३१४ . . . . जीवाभिगमने प्रथमसमयैकेन्द्रियजीवस्य खल भदन्त ! कियन्तं कालं स्थितिः ? भगावानाह'गोयमा ! जहन्नेणं एक समयं-उकोसेणं एक समयं' जघन्योत्कर्पाभ्यामेकः प्रतिष्ठाकालः । 'अपढमसय एगिदियस्स जहन्जेणं खुड्डागं भवग्गहणं समऊणंउकोसेणं वावीसं वाससहस्साई समऊणाई' अप्रथमसमयैकेन्द्रियस्य जघन्येन क्षुल्लकं भवग्रहणं समयोनम् षट् पश्चाशदधिकावलिका शतद्वयप्रमाणम् प्रथमसमयेऽप्रथमसमयत्वाऽभावात्समयोनता । उत्कण द्वाविंशतिर्वसहस्राणि समयोनानि । एवं सव्वेसिं पढमसमइकाणं जहन्नेणं एको समओ उक्कोसेणं एको समओ' एवं सर्वेषां द्वयादि पञ्चेन्द्रियप्रथमसमयवतां जघन्योत्कर्पाभ्यां स्थिति रुद्भावयस्त णं भंते ! केवइयं कालं ठिई पण्णत्ता' हे भदन्त ! प्रथम समयवर्ती एकेन्द्रिय जीव की स्थिति कितने काल की कही गई है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! जहण्णेणं एक्कं समयं उक्कोसेणं एक्कं समयं प्रथम समयवर्ती एकेन्द्रिय जीव की स्थिति जघन्य से एक समय की और उत्कृष्ट से भी एक समय की कही गई है तथा 'अपढमसमयएगिदियस्स जहण्णेणं खुड्डागं भवग्गहणं समउणं उक्कोसेणं यावीसं वाससहस्साई समऊणाई तथा अप्रथम समयवर्ती एकेन्द्रिय जीव की स्थिति जघन्य से तो क्षुद्र भवग्रहण रूप है और उत्कृष्ट से एक समय कम २२ हजार वर्ष की है यह स्थिति पृथिवीकायिक एकेन्द्रिय जीव की अपेक्षा से कही गई जानना चाहिये 'एवं सम्वेसिं पढमसमयिकाणं जहणेणं उक्कोसेणं एको समओ' इसी प्रकार से प्रथम.समयवर्ती जितने भी एकेन्द्रियादिक जीव हैं उन सब સમયવતી એક ઈન્દ્રિયવાળા જીવની સ્થિતિ કેટલા કાળની કહેવામાં આવેલ छ ? या प्रश्न उत्तरमा प्रभुश्री ४९ छ -'गोयमा! जहण्णेणं एक्कं समय उकोसेणं एक्कं समयं प्रथम सभयवती मे४ छद्रियवाणा पनी स्थिति જઘન્યથી એક સમયની છે અને ઉત્કૃષ્ટથી પણ એક સમયની છે. તથા “જपढमसमयएगिदियस्स जहण्णेणं खुड्डागं भवग्गहणं समऊणं बावीसं वाससहस्साई समऊणाई' मप्रथम सभयवती मेद्रियाणा पनी स्थिति न्यथी । એક ક્ષુદ્ર ભવ ગ્રહણ રૂપ છે, અને ઉત્કૃષ્ટથી એક સમય કમ ૨૨ બાવીસ હજાર વર્ષની છે. આ સ્થિતિ પૃથ્વી કાયિક એક ઈદ્રિયવાળા જીવની અપેક્ષાથી वाम मावी छ तेम सभा. 'एवं सव्वेसिं पढमसमयिकाणं जहण्णेणं एको समओ उक्कोसेणं एक्को समओ' मा प्रभारी प्रथम समयवती रेटा - ન્દ્રિયાદિક જીવે છે, એ બધાની જઘન્ય સ્થિતિ એક અંતર્મુહૂર્તની છે, અને
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy