SearchBrowseAboutContactDonate
Page Preview
Page 1332
Loading...
Download File
Download File
Page Text
________________ ૨૦ जीवामिगमसूत्रे दयः पञ्चेन्द्रियान्ताः संसारस्थितिमन्तो जीवाः प्रदर्शिताः इति । अमी प्रतिपत्तिर्नवविधा समाप्ताः ||०१३८ । अथ नवमी प्रतिपत्तिः - दशविधां प्रतिपतिं दर्शयतिमूलम् - तत्थ णं जे ते एवमाहंसु दसविहा संसारसमा वन्नगा जीवा ते एत्रमाहंसु तं जहा- पढमसमयएगिंदियाअपढमसमय एगिंदिया, पढमसमयबेइंदिया अपढमसमयबेइंदिया, जाव पढमसमयपंचिंदिया, अपढमसमय पंचिदिया । पढमसमयए गिंदिस्त पां भंते । केवइयं कालं ठिई पन्नत्ता ? गोमा ! जहन्ने एक्कं समयं उक्कोसेणं एक्कं समयं, अपढमसमयए गिंदिस्त जहन्नेणं खुड्डागं भवग्गहणं समऊणंउक्कोसणं वावीसं वाससहस्लाई समऊणाई । एवं सव्वेसि पढमसमयिकाणं जहेन्नेणं एक्को समओ उक्कोसेणं एक्को समओ, अपढसमइकाणं जहन्नेणं खुड्डागं भवग्गहणं समऊणंउकोसेणं जा जस्त ठिई सा समऊणा जाव पंचिंदियाणं तेत्तीसं सागरोवमाई समऊणाई | संचिणा पढमसमयस्स जहन्नेणं एक्कं समयं उक्कोसेणं एक्कं समयं अपढमसमइयाणं जह " नेणं खुड्डागं भवग्गहणं समऊ गं उक्कोसेणं एगिंदियाणं वणस्लइकालो, बेइंदिय-ते इंदिय - चउरिंदियाणं संखेज्जं कालं पंचिंदियाणं सागरोत्रम सहस्तं साइरेगं । पढमसमयए गिंदिया गं केवइयं अंतरं होइ ? गोयमा ! जहन्तेणं दो खुड्डागभवग्गह णाईं समऊणाई उक्कोसेणं वणस्सकालो अपढमसमयएगि यस्स अंतरं जहन्नेणं खुड्डागं भवग्गहणं समग्राहियं - उक्को - समावण्णगा जीवापन्नत्ता' इस प्रकार का यह स्पष्टी करण नौ प्रकार के जो संसारी कहे गये हैं उनके सम्बन्ध में किया गया है || १.३८॥ રીતનું સ્પષ્ટીકરણ નવ પ્રકારના જે સંસારી જીવ કહેલા છે, તેના સંબંધમાં કરવામાં આવેલ છે. ૫ સૂ ૧૩૮ ૫
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy