SearchBrowseAboutContactDonate
Page Preview
Page 1319
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र.७ सू.१३७ अष्टविध सं० स० जीवनिरूपणम् १९९७ यभागमात्रस्वात्, 'पढमसमयनेरइया असंखेज्जगुणा' ततः प्रथमसमयनैरयिकाः असंख्येयगुणाः प्रभूतनैरयिकाणामेकसमये उत्पादसंभावात् । 'पढमसमयदेवाः असंखेज्जंगुणा' ततः प्रथमसमयदेवा असंख्येयगुणाः व्यन्तर - ज्योतिष्काणां: प्रभूतानामेकसमये उत्पादसंभवात् । 'पढमसमय तिरिक्खजोणिया असंखेज्जःगुणा' ततोऽसंख्येयगुणाः प्रथमसमयतिर्यग्योनिकाः इह ये नारकादि गतित्रया आगत्य तिर्यक्त्वप्रथमसमये वर्तन्ते-ते प्रथमसमयतिर्यश्चः ततो यद्यपि प्रति-- निगोदमसंख्येयो भागः सदा विग्रहगति समयवर्ती लभ्यते तथापि-निगोदा.. नामपि तिर्यक्त्वाद् न ते प्रथमसमयतिर्यश्वः त एभ्यः संख्येयगुणा एव। - · . अथाऽप्रथमसमयानामेपामल्पबहुत्वम्-'अपढमसमयनेरइयाणं जाप अपढमके असंख्यातवें भाग मात्र है 'पढमसमयनेरड्या असंखेज्जगुणा' इनकी अपेक्षा प्रथम समयवर्ती नैरयिक असंख्यातगुणें अधिक है। क्योंकि एक समय में प्रभूत अनेक-नारकों का उत्पाद हो सकता है 'पढमसमयदेवा असंखेज्जगुणा' इनकी अपेक्षा प्रथम समयवर्ती जो देवं हैं वे असंख्यातगुणें अधिक हैं क्योंकि एक समय में अनेक व्यन्तर और ज्योतिष्क देवोंके उत्पादका संभव है 'पढमसमयतिरिक्खजोणिया असंखेज्जगुणा' इनकी अपेक्षा प्रथम समयवर्ती जो तिर्यग्योनिक जीव है वे असंख्यातगुणे अधिक हैं । जो नारक आदि गति त्रस से आकर के तिर्यश्चावस्था के प्रथम समय में रहते हैं ये प्रथमसमयवर्ती तिर्यञ्च हैं। शेष नहीं । ऐसे तिर्यश्च ही पूर्व की अपेक्षा असंख्यातगुणें अधिक कहे गये हैं। ___ अब प्रथम समयवर्ती इन्हींचारों का अल्पवहुत्व दिखाया जाता સમયવતી મનુષ્ય છે. કેમકે તેમનું પ્રમાણ શ્રેણીના અસંખ્યાતમાં ભાગ માત્ર छ. 'पढमसमयनेरइया असंखेज्जगुणा' तन। ४२di प्रथम सभयती नैयि४ અસ ખ્યાતગણું છે. કેમકે એક સમયમાં પ્રભૂત અનેક નારકને ઉત્પાદ થઈ लय छे. पढमसमयदेवा असंखेज्जगणा' तना ४२तां प्रथम समयवती' ? દેવ છે. તે અસંખ્યાતગણું વધારે છે. કેમકે એક સમયમાં અનેક વ્યખ્તર भन याति हेवान पात सन छ. 'पढमसमयतिरिक्खजोणिया असंखेiળા તેના કરતાં પ્રથમ સમયવતી જે તિર્યંચેનિક જીવ છે. તેઓ અને સખ્યાતગણું વધારે છે જે નારક વિગેરે ગતિ ત્રસમાંથી આવીને તિય ચાવસ્થાના પ્રથમ સમયમાં રહે છે. તેઓ પ્રથમ સમયવતીય તિર્યંચ છે. બાકીના નહીં એવા તિજ પૂર્વના કરતાં અસંખ્યાતગણું વધારે કહેવામાં આવેલ छ. तेभ सभा હવે અપ્રથમ સમયવર્તી એ ચારેયનું અલ્પ બહુત્વ કહેવામાં આવે છે. मी०१३
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy