SearchBrowseAboutContactDonate
Page Preview
Page 1298
Loading...
Download File
Download File
Page Text
________________ १२७६ जीवाभिगमसूत्र पल्योपमानि । नैरयिकदेवदेवीनां यैव स्थितिः सैव संचिटणा। तिर्यग्योनिकीनां जघन्येनाऽन्तर्मुहूर्तम् उत्कर्पण त्रीणि पल्योपमानि पूर्वकोटि पृथक्त्वाऽभ्यधिकानि । एवं मनुष्यस्य मानुष्या अपि । नैरयिकस्यान्तरं जघन्येनाऽन्तर्मुहुर्तम् उत्कर्षेण वनस्पतिकाल एवं सर्वेषां तिर्यग्योनिकवर्जितानाम् । तिर्यग्यानिकाना जघन्येनान्तर्मुहूर्तम् उत्कण सागरोपमशतपृथक्त्वं सातिरेकम् । अल्पबहुत्वंसर्वस्तोका मनुष्यः मानुष्या असंख्येयाः नैरयिका असंख्येयाः तिर्यग्योनिक्योइसंख्येयगुणाः, देवा असंख्येयगुणाः देव्यः संख्येयगुणाः तिर्यग्योनिका अनन्तगुणाः। त एते सातविधाः संसारसमापन्नका जीवाः । सू० १३६॥ _____टीका-'तत्थ णं जे ते एवमासु सत्तविहा संसारसमावन्नगा जीवा ते एवमाहंसु तं जहा-नेरइया तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवादेवीओ' तत्र येते खलु पूर्वजा एवमुक्तवन्तः सप्तविधा:-सप्तधा भिन्नाः संसारसमापन्नका जीवाः स्थास्यन्ति स्थितवन्तः त एवमुक्तवन्तः तद्यथा-नैरयिकाः नरकस्था:, तिर्यश्च:-तिर्यग्योनिक्यः मनुष्याः मानुष्यः देवा देव्यो भवन्ति । -षष्ठी प्रतिपतिसप्तविध संसारसमापन्नक जीवों का कथनषडविध प्रतिपत्ति कह कर अव सूत्रकार क्रम प्राप्त सप्तविध प्रतिपत्ति का कथन करते हैं___ 'तत्थ जे ते एव मासु सत्तविहा संसार समा०' इत्यादि । टीकार्थ-प्रभु गौतम से कहते हैं-हे गौतम ! 'तत्य जे ते एव. माहंसु' जो इस प्रतिपति में पूर्व में मैंने कहा है कि 'सत्तविहा संसारसमावण्णग़ा' संसारी जीव सात प्रकार के हैं 'ते एवमोहंसु' उन्होंने इस विषय में ऐसा कहा है 'तं जहा नेरड्या तिरिक्खा तिरिक्खजोणिणीओ, मणुस्सा सणुस्लीओ देवा देवीओ' नैरयिक १ तिर्यग्यो છઠ્ઠી પ્રતિપત્તિને આરંભ છ પ્રકારની પ્રતિપત્તિનું કથન કરીને હવે સૂત્રકાર કમથી આવેલ સાત પ્રકારની પ્રતિપત્તિનું કથન કરે છે 'तत्थ जे ते एवमाहंसु सत्तविहा संसारसमा०' त्याह टरीय--प्रभुश्री गौतभस्वामीन. ४ छ 3-3 गौतम ! 'तत्थ जे ते एवमाहंसु' ८८४ पूर्वाया से उस -'सत्तविहा संसारसमावण्णगा जीवा' सारी छ। सात ४२ना छ. 'ते एवमासु' तेमाये 20 साधमा मा प्रभारी डेस छ. 'तं जहा नेरइया तिरिक्खा तिरिक्खजोणिणीओ, मणुस्सा, मणुस्सीओ, देवा देवीओ' न२यि४ १ तिय योनि २ मनुष्य 3
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy