SearchBrowseAboutContactDonate
Page Preview
Page 1297
Loading...
Download File
Download File
Page Text
________________ १२७५ प्रमेयद्योतिका टीका प्र.६ सू.१३६ सप्तविध सं० स० जीवनिरूपणम् अथ षष्ठी प्रतिपत्तिः प्रारभ्यते. सप्तविधजीव निरूपणपरा-पविधजीवनिरूपणपरां पश्चमी परिसमाप्याऽऽरभ्यते-- . मूलम्-तत्थ जे ते एवमासु सत्तविहा संसारसमावण्णगा जीवा ते एवमाहंसु, तं जहा-नेरइया तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ । नेरइयस्स ठिई जहन्नेणं दसवाससहस्लाइं उकोसेणं तेत्तीसं सागरोवमाइं, तिरिक्खजोणियस्स जहन्नेणं अंतोमुहुर्त उकोसेणं तिन्नि पलिओवमाई, एवं तिरिक्खजोणिणीए विमणुस्साण वि मणुस्सीण वि, देवाणं ठिई जहा नेरइयाणं, देवीणं जहन्नेणं दसवाससहस्साई उक्कोसेणं पणषणपलिओवमाणि । नेरइयदेवदेवीणं जच्चेव ठिई सच्चेव संचिटणा । तिरिक्खजोणिणीणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिनि पलिओवमाइं पुत्वकोडिपुहुत्तममहियाई । एवं मणुलस्स मणुस्सीए वि। नेरईयस्त अंतरं जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो। एवं सव्वाणं तिरिक्खजोणियवज्जाणं, तिरिक्खजोणियाणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमलयपुहृत्तं साइरेगं । अप्पाबहुयं-सव्वत्थोवाओ मणुस्सीओ, मणुस्सा असंखेजगुणा नेरइया असंखेजगुणा तिरिक्खजोणिणीओ असंखेज्जगुणाओ देवा असंखेज्जगुणा देवीओ संखेज्जगुणाओ तिरिक्खजोणिया अणंतगुणा। से तं सत्तविहा संसारसमावण्णगा जीवा । सम्मत्ता छटी प्रतिपत्ति ॥सू.१३६॥ छाया-ये ते एवमुक्तवन्तः सप्तविधाः संसारसमापन्नका जीवास्त एवमुक्तवन्तः तद्यथा-नैरयिकाः तिर्यश्च: तिर्यग्योनिक्यः मनुष्या:-मनुष्यः देवाः देव्यः । नैरयिकस्य स्थितिर्जघन्येन दशवर्पसहस्राणि, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि, तिर्यग्योनिकस्य जघन्येनाऽन्तर्मुहूर्तम् उत्कर्षेण त्रीणि पल्योपमानि, एवं तिर्यग्योनिक्या अपि, मणुष्याणामपि माणुपीणामपि देवानां स्थितियथा नैरयिकाणाम्, देवीनां स्थिति धन्येन दशवर्षसहस्राणि उत्कर्षेण पञ्चपञ्चाशत्
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy