SearchBrowseAboutContactDonate
Page Preview
Page 1293
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र.५ सु. १३५ सामान्यतो निगोदस्वरूपनिरूपणम् उभयतयाऽल्पबहुत्वमाह-एतेषां खलु भदन्त ! सूक्ष्मवादरपर्याप्तापर्याप्तनिगोदजीवानां द्रव्यार्थ प्रदेशार्थो भयार्थतचा क्रमपेक्ष्याल्पबहुत्वं कस्येति मश्नः : १ गौतम ! 'दव्या सव्वत्थोवा बायरनिओया पज्जत्ता दव्वट्टयाए वायरनिओया _अपज्जत्ता दव्वट्ट्याए ' द्रव्यार्थ प्रदेशार्थतया सर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्यतया तदपेक्षया बादरनिगोदा अपर्याप्तका द्रव्यार्थतया 'असंखेज्जगुणा' असंख्येयगुणाः 'जाव सुहुम निभोया पज्जत्ता दव्वट्ट्याए संखेज्जगुणा' तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थ तयाऽसंख्येयगुणाः तेभ्यः सूक्ष्मनि- गोदाः पर्याप्तका द्रव्यार्थतयाऽसंख्येयगुणाः 'हुम णिश्रोएहिंतो दन्वयाए - बायरणिओयजीवा पज्जत्ता दव्वट्ट्याए अनंतगुणा' सूक्ष्मनिगोदेभ्यो द्रव्यार्थतया बादरनिगोदजीवाः पर्याप्ताः द्रव्यार्यतयाऽनन्तगुणाः एकैक'निगोदेऽनन्तजीवान भावात् । ' सेसा तद्देव जाव सुहुम णिओयजीवा पज्जत्तया दव्वट्टयाए संखेज्जगुणा' पर्याप्तकवादरनिगोदजीवेभ्यो बादर'निगोदजीवा अपर्याप्ता द्रव्यार्थ तयाऽसंख्येयगुणाः निगोदानामसंख्यातत्वात्, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्तकाः द्रव्यार्थतया संख्येयगुणाः 'सुमणि'ओय जीवेर्हितो दव्वट्टयाएं वायरनिओयजीवा पज्जता परसट्टयाए असंखेज्जगुणा' सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यो द्रव्यार्थतया बादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः 'सेसा तहेव जाव सुहुमनिओय पज्जत्ता -अपेक्षा सूक्ष्म निगोद पर्याप्तक प्रदेश दृष्टि से संख्यातगुणें अधिक : हैं । हे भदन्त ! सूक्ष्म वादर पर्याप्त अपर्याप्त निगोद एवं निगोद जीवों के बीच में द्रव्यार्थ से प्रदेशार्थ से और उभयार्थ से कौन किन की अपेक्षा अल्प हैं कौन किनकी अपेक्षा बहुत हैं ? कौन किनके बराबर हैं ? और कौन किनसे विशेषाधिक हैं ? इसके उत्तर में प्रभु कहते हैं ? हे गौतम ! 'दव्बट्टपए सहयाए सव्वत्थोवा बादर निगोदा पज्जन्त्ता' दव्वट्टयाए बादरनिगोदा अपज्जन्ता दव्वट्टयाए' द्रव्यार्थ और प्रदेशार्थं से विचार करने पर बादर निगोद में जो पर्याप्त जीव १२७१ पज्जत्ता पएसटूयाए सौंखेज्जगुणा' तेना उरतां सूक्ष्म निगोह पर्याप्त प्रदेश · પણાથી સંખ્યાતગણા વધારે છે હે ભગવન્ સૂક્ષ્મ માદર પર્યાપ્તક અને અપઅંસક નિગોદ જીવેમાં દ્રવ્યાથી પ્રદેશાથી અને અન્ને પ્રકારથી કાણુ કાના કરતાં અલ્પ છે? કાણુ કાના કરતાં વધારે છે? કાણુ કાની ખરાખર છે ? અને કાણુ કાનાથી વિશેષાધિક છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે "हे गौतम! 'दव्बट्टप सट्टयाए सव्वत्थोवा बादरनिगोदा पज्जन्ता दुव्वट्टयाए बादर 'निगोदा अपज्जता दव्वट्टयाएं' द्रव्यार्थ मने अहेशार्थपणार्थी दियारे १२वाम
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy