SearchBrowseAboutContactDonate
Page Preview
Page 1290
Loading...
Download File
Download File
Page Text
________________ १२६८ जीवाभिगमसूत्रे माणं वायराणं पज्जत्तयाणं अपज्जत्तयाणं णिओयजीवाणं सुहुमाणं वायराणं पज्जत्तयाणं अपज्जत्तयाणं दव्वट्टयाए परसट्टयाए कयरे कयरेहिंतो ० ' एतेषां खलु भदन्त ! सूक्ष्माणां वादराणां पर्याप्तकानामपर्याप्तकानाम् तथा ( एतद्विशेषणविशिष्ट) निगोदजीवानां निगोदानाश्च द्रव्यार्थतया कतरेभ्यः कतरेल्पा बहुका स्तुल्या विशेषावेति प्रश्नः भगवानाह - गौतम ! ' सव्वत्थोवा वायरनिओया पज्जत्ता दव्वट्टयाए' सर्वेभ्यः स्तोका वादरनिगोदाः पर्याप्ता द्रव्यार्थतया निगोदानां स्तोकत्वात् 'बायरणिओया अपज्जत्ता दव्वट्टयाए असंखेज्जगुणा' एभ्यो बादरनिगोदा अपर्याप्ता द्रव्यार्यतयाऽसंख्येयगुणाधिकाः निगोदानामसंख्येयगुणत्वात् अपर्याप्ता द्रव्यार्थतया संख्येयगुणा अधिका भवन्ति, 'सुहुमणिओया अपज्जन्त्ताणं णिगोद जीवाणं सुहुमाणं बायराणं पज्जतगाणं अपज्जप्तगाणं दव्वट्टयाए पर सट्टयाए कयरे कयरेहितो' अब गौतम प्रभु से ऐसा पूछते हैं - हे भदन्त ! सामान्य निगोद, सामान्य सूक्ष्म और सामान्य बादर इनमें जो पर्याप्त और अपर्याप्त जीव हैं उनके बीच में कौन जीव किन जीवों की अपेक्षा द्रव्य पर्याय उभय दृष्टि से अल्प हैं ? कौन किनकी अपेक्षा बहुत हैं ? कौन किनके बराबर हैं और कौन किनसे विशेषाधिक हैं ? इसके उत्तर में प्रभु कहते हैं - 'सव्वत्थोवा बायर निगोदा पज्जन्त्ता दव्वट्टयाए' हे गौतम ! बादर निगोदाँ में जो पर्याप्तक जीव हैं वे द्रव्य दृष्टि से सब से कम है क्योंकि निगोदों में स्तोकता है 'बादरनिगोदा अपज्जत्तगा दव्वद्वयाए असंखेज्जगुणा' इनकी अपेक्षा बादर निगोद अपर्याप्तक जीव द्रव्य दृष्टि भंते! णिगोदाणं सुहुमाणं बायराणं पज्जत्तगाणं अपज्जत्ताणं णिगोदजीवाणं सुहुमाणं बायराणं पञ्जत्तगाणं अपज्जत्तगाणं दव्वट्टयाए परसट्टयाए कयरे कयरे हिंतो' ગૌતમસ્વામી હવે પ્રભુશ્રીને એવું પૂછે છે કે-હે ભગવન્! સામાન્ય નિગેાદ સામાન્ય સૂક્ષ્મ અને સામાન્ય ખાદર એમાં જે પર્યાપ્તક અને અપર્યાપ્તક જીવ છે, તેમાં કયા વા યા જીવાના કરતાં દ્રવ્ય અને પર્યાય અને દૃષ્ટિી અલ્પ છે ? કાણુ કેાના કરતાં વધારે છે? કાણુ કાની ખરેખર છે? અને કાણુ अनाथी 'विशेषाधि छे ? या प्रश्नना उत्तेरभां प्रभुश्री हे छे - 'सव्वत्थोवा बायरनिगोदा पज्जन्त्ता दव्वट्टयाएं' हे गौतम! बाहर નિગેાદામાં જે પર્યાપ્તક જીવા છે તેઓ દ્રવ્યપણાથી સૌથી ઓછા છે. કેમકે નિગેાદામાં અપપણુ છે 'बादर णिगोदा अपज्जत्तगा दव्बट्टयाए असंखेज्जगुणा' तेना १२तां मावर निगोह अथर्याप्तः लव द्रव्यपथाथी असभ्याता वधारे छे. 'सुहुम निगोदा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy