SearchBrowseAboutContactDonate
Page Preview
Page 1213
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ५ सु. १२९ पृथ्वीकायादि षण्णामल्पबहुत्व निरूपणम् ११९१ ख्येयतम भागस्तस्मिन्नपूर्व उत्पद्यते द्वितीयसमयेऽपि अन्योऽसंख्येयभाग उद्वर्तते अन्यथापूर्व उत्पद्यते, एवं सकलकालमनुसमयमुद्वर्तनोपपातौ अतएव - 'एग णिगोदे णिच्च' इति नित्यग्रहणम्, यथा चैकस्मिन्निगोदे तथा सर्वेष्वप्यसंख्येयेषु सर्वलोकव्यापिषु निगोदेषु ज्ञातव्यम् सर्वेषामपि च निगोदानां निगोदजीवानां स्थिति विनिर्दिष्टान्तमुहूर्तमात्रं तस्मात्सर्वे निगोदा अनुसमयम् - उद्वर्तनोत्पाताभ्यामन्तर्मुहूर्तमात्रेणैव परावर्तन्ते न तु शून्या भवन्तीति भावः । ' एवमपज्जत्तगाण वि' एवमपर्याप्तकानामपि सूक्ष्मपृथिव्यादि कायिकानाम् अत्र सूक्ष्मपृथि - कायिकाsपर्याप्त कादारभ्य सप्तसूत्राणि वक्तव्यानि (अपर्याप्तकानि ) 'पज्जत्तगाण वि जहणेण वि उवकोसेण वि अंतोमुहुत्तं एवं पर्याप्तकानामेषां सप्तानामपि स्थितिर्जघन्योत्कर्षाभ्यामन्तर्मुहूर्त प्रमाणा वक्तव्या इति भावः ॥ १३० ॥ जीव है एक निगोद में जो अनन्त जीव हैं उनमें एक असंख्यातवाँ भाग प्रतिसमय निकलता रहता है-वहां से मृत्यु को प्राप्त होता रहता है - और अन्य जीव वहाँ पर उत्पन्न होता रहता है इस तरह प्रतिसमय वहां उद्वर्तना और उत्पात होते रहते हैं । जिस प्रकार से यह कथन एक निगोद में कहा गया है उसी तरह का कथन समस्त असंख्यात निगोदों में जो कि सर्वलोक व्यापी है समझ लेना चाहिये समस्त निगोदों की और निगोद जीवों की स्थिति एक अन्तर्मुहूर्त्त प्रमाण ही जघन्य और उत्कृष्ट से कही गई है निगोद जीवों में शून्य एक समय भी नहीं रहता है क्योंकि उसमें प्रतिसमय उद्वर्त्तना और उत्पात होते रहते हैं । ' एवं अपज्जन्तगाण वि पज्जत्तगाण वि जहन्नेणं विउकोसेण वि अंतोमुत्त" इसी तरह से अपर्याप्त विषयक सप्त જીવ છે, તેમાંથી એક અસંખ્યાતમા ભગ પ્રતિ સમય નિકળતા રહે છે અર્થાત્ ત્યાંથી મૃત્યુને પ્રાપ્ત થતા રહે છે. અને બીજા જીવા ત્યાં ઉત્પન્ન થતા રહે છે. આ રીતે પ્રતિ સમય ત્યાં ઉત્તરૈના અને ઉત્પાત થતા રહે છે. જે પ્રમાણે આ કથન એક નિગેાદન સબંધમાં કહેવામાં આવેલ છે. એજ પ્રમાણેનુ કથન સઘળા અસંખ્યાત નિગેાદમાં કે જે સલાક વ્યાપી છે. સમજી લેવું. સઘળા નિગેદાની અને નિગેાદ જીવાની સ્થિતિ એક અંતર્મુહૂર્ત પ્રમાણજ જઘન્ય અને ઉત્કૃષ્ટથી કહેવામાં આવેલ છે. નિગેાદ જીવામાં શૂન્ય એક સમય પણ રહેતું નથી. કેમકે તેમાં પ્રતિ સમય ઉદ્વના અને ઉત્પાત થતા રહે છે. ‘एवं अपज्जत्तगाण वि पज्जत्तगाण वि जहणेण वि उक्कोसेण वि अ'तो मुहुत्तं' આ રીતે અપ/સક સંબંધી સસ સૂત્રી અને પર્યાપ્ત વષયક સસ સૂત્રી પણ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy