SearchBrowseAboutContactDonate
Page Preview
Page 1212
Loading...
Download File
Download File
Page Text
________________ --- जीवाभिगमन अंतोमुहुत्तमेत्तं ठिई निगोयाण जति निद्विा । पल्लति निगोया तम्हा अंतोमुहुत्तेणं ॥३॥ छाया-गोलश्चाऽसंख्येयोऽसंख्येयनिगोदश्च गोलको भणितः । एकैकस्मिन् निगोदे अनन्त जीवा ज्ञातव्या ॥ १॥. एकोऽसंख्येयभागो (वर्तते) वृत्तं उद्वर्तनोपपातयोः । एक निगोदे नित्यम्-एवं शेषेष्वपि स एव ॥ २ ॥ अन्तर्मुहूर्तमान स्थिति निगोदानां याति निर्दिष्टा । पर्यटन्ते निगोदास्तस्मादन्तर्मुहूर्तेन ॥ ३ ॥ अक्षरार्थी चेवम्-सूक्ष्मलिगोदैः सर्वतः सकलो लोको व्याप्तः अञ्जनचूर्णपूर्ण समुद्गवत् तस्मिन्नित्यं निगोदै व्याप्त लोके निगोदमात्रावगाहना असंख्येया निगोदा वृत्ताकारा बृहत्प्रमाणा गोलका इति व्यपदिश्यन्ते निगोद इति च नाम अनन्तानां जीवानामेकं शरीरम् । तत उक्तम्-'असंख्येया गोला' एकैकस्मिन् गोलकेऽसंख्येयतमो भागः प्रतिसमयमुद्वर्तते अन्यश्चोत्पद्यते तथाहिविवक्षितसमये विवक्षितनिगोदस्यैकोऽसंख्येयतमो भाग उद्वर्तते, अन्यश्चाऽसं अंतोमुहुत्तमेत लिई निगोयाण जंति निद्दिट्ठा । पल्लरंति निगोया तम्ही अंतोसुहुनेणं ॥३॥ इन गाथाओं का तात्पर्य ऐसा हैं कि सूक्ष्म निगोदों से यह सम्पूर्ण लोक अञ्जनचूर्ण से पूर्ण समुगक की तरह चारों ओर से व्याप्त हो रहा है इन निगोदों का नाम दूसरा गोलक भी है ये असं. ख्यात हैं और इनका आकार गोल है अनन्त जीवों का आधारभूत जो एक शरीर है उसका ही नाम निगोद है गोलक असंख्यात हैं एक २ गोलक में असंख्यात २ निगोद में एक २ निगोद में अनन्त अंतोमुहुत्तमेत्तं ठिई नियोगाण जंति निद्दिवा । पल्लटंति निगोया तम्मा अंतोमुहुत्तेण ॥ २ एगो असंखेज्जभागो वट्टइ उव्वट्टणोववामि । एग निगोदे निच्चं एवं सेसेसु वि स एव ॥ ३ ॥ આ ગાથાઓનું તાત્પર્ય એવું છે કે–સૂમ નિગોદેથી આ સંપૂર્ણ લોક અંજનચૂર્ણ પૂર્ણ સમુદ્ગકની જેમ ચારે બાજુથી વ્યાપ્ત થઈ રહેલ છે. આ નિગેનું નામ બીજું ગેલક પણ છે એ અસંખ્યાત છે. અને તેને આકાર ગોળ છે. અનંત જીવેના આધારભૂત જે એક શરીર છે. તેનું જ નામ નિગદ છે. ગેલિક અસંખ્યાત એક એક ગેલકમાં અસંખ્યાત અસંખ્યાત નિગદ એક એક નિગેદમાં અનંત અનંત જીવ છે. આ નિગમા જે અનંત
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy