SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.५७ विजयद्वारपावस्थितनषेधिक्यानि० १०१ बहवो वातकरका:-जलशून्या घटाः प्रज्ञप्ता-कथिताः 'तेणं वायकरगा ते खलु वातकरकाः जलशून्यकरकाः-घटाः 'किण्हसुत्तसिक्कगवत्थिया' कृष्णसूत्रसिकगवस्थिताः, तत्र आच्छादनं गवस्थाः ताः संजाता एषु इति गवस्थिताः कृष्णसूत्रैः कृष्णसूत्रमयैर्गवस्थेरित्यर्थः सिक्ककेपु गवस्थिता इति कृष्णसूत्रगवस्थिताः, 'जाव सुक्किल्लसुत्तसिक्कगवत्थिया' यावच्छुक्लसूत्रसिक्कगवस्थिताः, अत्र यावत्यदेन नीलसूत्रसिकगवस्थिताः लोहितसूत्रसिकगवस्थिताः हारिद्रसूत्रसिक्कगवस्थिताः एतेषां ग्रहणं भवतीति, ते च वातकरकाः 'सव्य वेरुलियामया अच्छा जाव पडिरूवा' सर्व वैडूर्यमया:-सर्वात्मना वैडूर्यरत्नप्रधानाः अच्छाः स्फटिकाकाशवदति स्वच्छाः श्लक्ष्णाः घृष्टा मृष्टा नीरजस्का निर्मला निप्पंका निष्ककटच्छायाः सप्रभाः सोद्योताः समरीचिकाः प्रासादीयाः दर्शनीया अभिरूपाः प्रतिरूपाः । तेसिणं तोरणाणं पुरतो दो दो चित्ता रयणकरंडगा पन्नत्त!' तेषां खलु तोरणानां पुरतोऽग्रभागे द्वौ द्वौ चित्रौ चित्रवर्णयुक्तौ-आश्चर्यभूती वा रत्नकरण्डको-रत्नमयकरण्डको प्रज्ञप्तौ कथितौ । ‘से जहा णामए' स यथानामकः 'रण्णो चाउरंतचक्कयहिस्स'राज्ञश्चातुरन्त चक्रवर्तिन:-चतुर्यु-पूर्वपश्चिमदक्षिगोकरगा पन्नत्ता' अनेक बात करक-जलशून्य घट रखे हुए है। तेणं चायकरगा किण्ह सुत्तसिक्कगवत्थिया' थे जलशुन्य घट काले सूत्र के बने हुए आच्छादन से यावत् शुक्ल सूत्र के बने हुए आच्छादन से नील सूत्र के बने हुए आच्छादन से एवं लाल सूत्र के बने हुए आच्छादन से तथा-पीले सूत्र के बने हुए आच्छादन से-ढक्कन से युक्त है ये सब वातकरक-सर्वात्मना वैडूर्यरत्नमय है और अच्छ से लेकर प्रतिरूपाततकके विशेषणोंवाले हैं 'तेसिणं तोरणाणं पुरतो दो दो चित्तरयणकरंडगा पन्नत्ता' उन तोरणों के आगे दो दो चित्र वर्णयुक्त रत्नमय पिटोर है । 'से जहाणामए रणो चाउरंतचकवहिस्स' ये रत्नमयवायकरगा किण्हसुत्त सिक्कगवस्थिया' से. पाणी न घाम पा सूतरथी બનેલા આચ્છાદન-ઢાંકવાના વસ્ત્રથી યાવત્ સફેદ સૂતરથી બનેલા વસ્ત્રથી નીલ સૂત્રથી બનેલ વસ્ત્રથી તેમજ લાલ સૂત્રથી બનેલા વસ્ત્રથી તથા પીળા સૂત્રથી બનેલા વસ્ત્રથી ઢાંકેલા છે. આ બધા ઘડાઓ સર્વ પ્રકારથી વૈડૂર્ય રત્નમય છે. भने १२७थी बने प्रति३५ सुधीनतमाम विशेषले! छ. 'तेसि णं तोरणाणं पुरओ दो दा चित्ता रयणकरंडगा पण्णत्ता' से तोरणनी मार मे चित्र विचित्र वर्ष युक्त २त्नभय ५८।२रामी छ. 'से जहानामए रण्णाचाउरंतचक्कवहिस्स' मे २त्नभय पटारामा यातुरन्त पति-पू पाश्चम ઉત્તર અને દક્ષિણ એ ચારે દિશાઓના અન્તપર્યન્ત એક ચકથી રાજ્ય કરવા
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy