SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ १०४६ जीवामिगमसूत्र याम् एकविंशतिः सागरोपमाणि पट् च पल्योपमानि । वाह्यायामेकविंशतिः सागरोयमाणि पञ्च च पल्योपमानि स्थितिः प्रज्ञप्ता अन्यत्सहस्रारवत् इति । 'कहि णं अंते ! हेहिमगेवेज्जागाणं देवाणं त्रिमाणा पन्नत्ता कहिणं भंते ! हेहिमगवेज्जगा देवा परिवसंति' कुत्र देशे अधोग्रैवेयकदेवानां विमानानि-क्य च ते अधोग्रैवेयकदेवाः परिवसन्ति ? भगवानाह-'जहेव ठाणपए तहेव' यथा स्थानपदे तथैव आरणाच्युतकल्पोपरि सपक्षप्रतिदिशि बहल प्रव्रज्य ततोऽधोग्रैवेयकाणां देवानां त्रीणि अधोग्रैवेयकविमानानि प्रज्ञप्तानि वहुविस्तृतानि भासराशिवर्णाभानि पूर्णचन्द्रसंस्थानसंस्थितानि आयामविष्कम्भपरिक्षेपैरसंख्येयानि सर्वरत्नमयानि ६ पल्योपम की स्थिति है और वाह्यपरिषदा के जो देव हैं उनकी स्थिति २१ सागरोपम और पांच पल्योपम की है । वाकी का सब कथन सहस्रार देवलोक के जैसा ही है। 'कहि णं भंते ! हेहिमगेविनगाणं देवाणं विमाणा पण्णत्ता, कहि णं भंते! हेहिमगेविजगा देवा परिवसंति' हे भदन्त ! अधातन अवेयक देवों के विमान कहां पर हैं और वे कहां पर रहते हैं ? इसके उत्तर में प्रभु कहते हैं-'जहेव ठाणपए तहेव' हे गौतम ! जैसा इस सम्बन्ध में स्थान पद में कहा गया है वैसा ही यहां पर कह लेना चाहिये-तथा च 'आरणअच्चुयाणं कप्पाणं उरि सपक्खं सपडिदिसि बहूई जोयणाईजाव उडूं दूरं उप्पइत्ता एत्थणं हेटिमगेविजविमाणा पण्णत्ता पाईणपडीणायया उदीणदाहिणविच्छिन्ना पडिपुण्णचंद संठाणसंठिया अचिमाली भासरासिवण्णाभा असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेजाओ' इत्यादि મની છે. અને બાહ્ય પરિષદાના જે દેવો છે. તેઓની સ્થિતિ ૨૧ એકવીસ સાગરેપમ અને પાંચ પાપમની છે. આ સિવાય બાકીનું બીજું તમામ Yथन समार हेक्सान॥ ४थन. प्रभारी छ. 'कहि णं भंते ! हेछिमगेवेजगाणं देवाणं विमाणा पण्णत्ता' कहि ण भंते ! हेद्विमगेवेज्जगा देवा परिवसंति' लगवन् ! અધસ્તન રૈવેયક દેવોના વિમાન ક્યાં આવેલા છે? અને શ્રેયક દેવો કયાં રહે છે ? मा प्रश्न उत्तरमा प्रभुश्री ४ छ -'जहेव ठाणपए तहेव' गौतम ! मा વિષયમાં જે પ્રમાણેનું કથન સ્થાનપદમાં કહેવામાં આવેલ છે. એ જ પ્રમાણેનું કથન मडीया ५ ४ही वे नये. ते मा प्रभारी-आणय अच्चुयाणं कप्पाणं उवरिं सपक्खं सपडिदिसिं वहुई जोयणाई नाव उड्ढे दूरं उप्पइत्ता एत्थ णं हेछिमगेविज्जमाणा पण्णत्ता पाईणपडीणायया उदीणदाहिणविच्छिन्ना पडिपुण्ण चंदसंठाणसंठिया अच्चिमाली भसरासिवण्णाभा असंखेनाओ जोयणकोडाकोडीओ -- आयामविखंभेणं असंखेज्जाओ' या गीतम! मा२१ मयुत पानी
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy