SearchBrowseAboutContactDonate
Page Preview
Page 1061
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.११९ शक्रादिदेवानां परिषदादिनि० १०३९ मानि देवानां स्थितिया, अर्थः स एव अन्यत्सर्वं पूर्ववत् इति । 'सहस्सारे पुच्छा जाव०' हे भदन्त कुत्र खलु सहस्रारदेवरिमानानि क्व च ते सहस्रारदेवाः परिवसन्ति ? भगवानाह-महाशुक्र कल्पोपरि सपक्षप्रतिदिशि बहुदरमूर्ध्व सर्वतो विस्तीर्णश्चन्द्रसंस्थानवत् ब्रह्मलोकवत् वैशिष्टयं पविमानावाससहस्राणि वक्तव्यानिअङ्कावतंसकः-स्फटिकावतंसका-रजतावतंसकः, जातरूपावतंसकाः, मध्ये सहसारावतंसकः। अन्यत्पूर्ववत्, 'अभितरियाए परिसाए पंचदेवसया, मज्झिसहस्सारदेवाणं विमाणा पण्णत्ता ? कहि णं अंते ! सहस्सार देवा परिवसंति' हे भदन्त ! सहस्रार देवों के वियान कहां पर हैं ? और सहस्रार देव कहां पर रहते हैं ? उत्तर में प्रभु कहते हैं 'गोयमा ! महासुक्कस्स कप्पस्स उपि सपक्खं सपडिदिसि बहूई जोयणाई जाव उप्पइत्ता एत्थ णं सहस्सारे नामं कप्पे पन्नत्ते, पाईणपडीणायए उदीण दाहिण विच्छिन्ने पडिपुण्णचंद संठाणसंठिए' हे गौतम ! महाशुक्र कल्प के ऊपर दिशा विदिशाओं में अनेक योजन यावत् दूर जाने पर आगत इसी स्थान पर सहस्त्रार नाम का कल्प है यह कल्प पूर्व से पश्चिम तक लम्बा और उत्तर से दक्षिण तक चौडा है प्रतिपूर्ण चन्द्र के जैसा इसका संस्थान है इत्यादि सष कथन ब्रह्मलोक के जैसा जानना चाहिये यहां पर ६ हजार विमानावास हैं अलावतंसक, स्फटिकावतंसक, रजतावतंसक, और जातरूपावतंसक ये चार अवतंसक विमान चारों दिशाओं में हैं और इनके मध्य में सहस्त्रारा सभा. 'कहिणं भंते ! सहस्सारदेवाणं विमाणा पण्णत्ता ? कहिणं भंते ! सह स्सार देवा परिवसंति' भगवन् समा२ हेवाना विमान ४यां मावेश छ ? અને સહસાર દેવે ક્યાં રહે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે'गोयमा! महासुकरस कापस्स उपि सपक्खं सपडिदिसं बहुइं जोयणाइं जाव उप्पइत्ता एत्थ णं सहस्सारे नामं कप्पे पण्णत्ते, पाईणपडीणायए उदीण दाहिण विच्छिन्ने पडिपुण्णचंदसंठाणसंठिए' गौतम ! भार ४८५नी ५२ દિશા વિદિશાઓમાં અનેક જન યાવત્ દૂર જવાથી આવતા એજ સ્થાન પર સહસાર નામનું કલ્પ છે. આ કલ્પ પૂર્વથી પશ્ચિમ સુધી લો અને ઉત્તરથી દક્ષિણ સુધી પહેળે છે. પરિપૂર્ણ ચંદ્રના જેવું તેનું સંસ્થાન છે. વિગેરે પ્રકારનું સઘળું કથન બ્રહ્મલેકના કથન પ્રમાણે સમજી લેવું. આ ક૫માં ૬ છ હજાર વિમાનાવાસ છે. અંકાવતંસક સ્ફટિકાવવંસક, રજનાવવંસક, અને જાતરૂપાવતંસક, એ ચાર અવતંસક વિમાન તેની ચારે દિશાઓમાં છે. અને તેની વચમાં સહસાવતુંસક નામનું વિમાનાવતંસક છે. અહીંયાં પણ પહેલાના
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy