SearchBrowseAboutContactDonate
Page Preview
Page 1029
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ३ उ. ३ सू. ११७ चन्द्रविमाने देवानां स्थितिनिरूपणम् १००७ संखेज्जगुणा णक्खत्ता, संखेज्जगुणा गहा, संखेज्जगुणाओ ताराओ ॥ सू० ११७॥ जोइ सुद्देसओ समन्तो ॥ छाया - चन्द्रविमाने खलु भदन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता, एवं - यथा स्थानपदे तथा भणितव्या यावत् ताराणाम् । एतेषां खलु भदन्त ! चन्द्र-सूर्यग्रहनक्षत्रतारारूपाणां कतरे कतरेभ्योल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! चन्द्रसूर्या एते द्वयेऽपि तुल्याः सर्वस्तोका संख्येयगुणानि नक्षत्राणि, संख्येयगुणा ग्रहाः, संख्येयगुणास्तारकाः सू०॥११७॥ || ज्योतिषोद्देशकः समाप्तः ॥ टीका- 'चंद्रविमाणे णं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ? एवं जहा ठिईपए तहा भाणियव्या तारारूवाणं' चन्द्रविमाने खलु भदन्त ! निवासि देवानां कियन्तं कालं यावत् स्थितिरायुष्यकालः ? भगवानाह - गौतम ! यावान्कालः एवम् यथा प्रज्ञापनाया द्वितीयपदे तथा जघन्येन पल्योपमस्य चतुर्थीभागः, उत्कर्षतः पल्योपमं वर्षशतसहस्राभ्यधिकम्, चन्द्रविमाने चन्द्रस्तत्सामानिका आत्मरक्षकादयश्चोत्पद्यन्ते तत्रात्मरक्षकादीनां तेषां तथोक्ता जघन्या स्थितिः, 'विमाणे णं भते । देवाणं केवइयं कालं ठिई पण्णत्ता' - इत्यादि । टीकार्थ- हे भदन्त ! चन्द्रविमान में जो देव रहते हैं उनकी स्थिति कितनी कही गई है ? उत्तर में प्रभु कहते हैं 'एवं जहा ठितीपए तहा भाणियव्वा जाव ताराणं' हे गौतम ! प्रज्ञापना सूत्र के स्थिति पद् में जैसा कथन किया गया है वैसा ही यहां पर कथन कर लेना चाहिए इस तरह चन्द्रविमान में चन्द्रमा की ओर उसके सामानिक देवों की तथा आत्मरक्षक देवों की जघन्य स्थिति पल्योपम के चतुर्थ भाग प्रमाण और उत्कृष्ट स्थिति एक हजार वर्ष से अधिक एक पल्योपम की है यहां देवियों की स्थिति जघन्य से 'चंद विमाणं भते ! देवाणं केवइयं कालं ठिई पण्णत्ता' इत्याहि ટીકા-હે ભગવન્ ! ચ'દ્ર વિમાનમાં જે વા રહે છે. તેઓની સ્થિતિ કેટલી કહેવામાં આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કેजहा ठिईपए तहा भाणियव्या जाव ताराणं' हे गौतम ! प्रज्ञापना सूत्रना स्थिति પદમાં જે પ્રમાણેનું કથન કરવામાં આવેલ છે, એજ પ્રમાણેનુ' તમામ કથન અહીયાં કરીલેવું જોઇએ. આ રીતે ચંદ્ર વિમાનમાં ચંદ્રમાંની અને તેમના સામાનિક દેવાની તથા આત્મરક્ષક દેવાની જઘન્ય સ્થિતિ પ૨ાપમના ચેાથા ભાગ પ્રમાણુની તથા ઉત્કૃષ્ટ સ્થિતિ એક હજાર વર્ષથી વધારે એક પત્યેાપમ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy