SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ १००६ जीवाभिगमसूत्रे न्द्रस्य ज्योतिषराजस्याऽग्रमहिष्यः कति ? भगवानाह - हे गौतम ! ताश्चतस्रः - सूर्यप्रभा १ आतपप्रभा २ अर्चिमाली ३ प्रभङ्करा च, एवं क्रमेण यदवशिष्ट मिहतच्चन्द्रस्य यथा तथा ज्ञेयम् । 'णनरिं सूरवर्डिसए विमाणे सरंसि सीहासणंसि' नवरं वैशिष्ट्यमत्रसूर्यावर्तसके विमाने -सूर्ये सिंहासने, अन्यच्चन्द्रवत् इति । 'तहेव सव्वेसि पि गहाईणं चत्तारि अग्गमहिसीओ अपन्नताओ० तं जहा - विजया - वेजयंती जयंती - अपराजिया, तेसिंपि सहेव' तथैव सर्वेषामपि ग्रहाणां चतस्रोऽग्रमहिष्यः तद्यथा - विजया वैजयन्ती - जयन्ती - अपराजिता । तासामपि तथैव पूर्ववद्वर्णनमनुसन्धेयम् ॥ ० ११६॥ मूलम् - चंद विमाणं भंते! देवाणं केवइयं कालं ठिई पन्नता ? एवं जहा ठिईपए तहा भाणियव्वा जाव ताराणं । एएसि णं भंते! चंदिमसूरिय गहनक्खत्ततारारूवाणं कयरे कयरेहिंतो अप्पा वा - बहुया वा तुल्ला वा विसेसाहिया वा ? गोमा ! चंदिमसूरिया एएणं दोणि वि तुल्ला । सव्वत्थोवा और प्रभङ्करा ' एवं अविसेसं जहा चंदस्स णवरं सूरवर्डिस विमाणे सूरंसि सीहासणंसि तव सव्वेति पि गहाईणं चत्तारि अग्गमहिसीओ० तं जहा - विजया वैजयंती, जयंती, अपराजिया, तेसिं पि तव' इस के आगे का और सब कथन जैसा चन्द्र प्रकरण में कहा गया है वैसा ही है किन्तु चन्द्र के प्रकरण की अपेक्षा इस सूर्य के प्रकरण में यही विशेषता है यहां सूर्यावतंसक विमान है सूर्य नामका सिंहासन है ग्रहादिक जो और ज्योतिष्क देव हैं उनकी भी सबकी चार चार अग्रमहिषियां है उनके नाम इस प्रकार से हैं - विजया, वैजयन्ती जयन्ती और अपराजिता इन सब का वर्णन भी पूर्व के ही वर्णन जैसा है ॥ ११६ ॥ चत्तारि अग्गमहिसीओ० तं जहा विजया वेजयंती जयंती, अपराइया तेसि पि तहेव' मानी पछी गाडीनुं तभाभ अथन चंद्रना अरमां ने प्रमाणे કહેવામાં આવેલ છે, એજ પ્રમાણે સમજવું. પરંતુ ચંદ્રના પ્રકરણ કરતાં આ સૂર્યના પ્રકરણમાં એજ વિશેષતા છે કે—અહિયાં સૂર્યાવત...સક વિમાન છે. સૂર્ય' નામવાળું સિંહાસન છે. તથા ગ્રાદિ જે બીજા યાતિષિક દેવે છે તે બધાની દરેકની ચાર ચાર અગ્રમહિષિયા છે. તેમના નામે આ પ્રમાણે છે. વિજયા, વૈજયન્તી, જયન્તી અને અપરાજીતા. આ મધાનું વર્ણન પણ પહેલાના વર્ણન પ્રમાણે જ છે. ! સૂ. ૧૧૬ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy