SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ जीधामगमसूत्रे ८९६ लिये रक्तं श्रीस्थानकरणशुद्रम्, रक्तं गेवरागानुरक्तेन ग्रहीयते तद्रक्तम्, तथा -स्थापकरणशुद्रम् त्रीणि ग्यानानि उन: मभृतीनि तेषु करणेन क्रियया शुद्रमिति त्रिस्थानकरण - शुद्धम्, तथाहि - उरः शुद्ध कण्ठशुद्ध शिरोशुद्ध च तंत्र यदि उति स्वरः स्वर - भूमिकानुसारेण विशालो भवति तत उसे विशुद्धम्, स एन स्वरो कण्ठे वर्तियो भवति अम्फुटितयः कण्टविशुद्धम्, यदि पुनः शिरः म.स सन मानुनासिको भवति ततः शिरो विशुद्धम्, aaa यद् अण्डरोमि उलेमा अन्याकुलितैर्विशुद्धेर्गीयते तद् उरः पण्ठशिरो विशुद्धत्वात् त्रिस्थान करणविशुद्ध भवतीति । मधुरं समं सुललितम् एतानि पदानि व्याख्यातपूर्वाणि । तथा - 'सकुहरगुजत सततीसुमं उत्तं' सकुहरगुञ्जद् वंयन्त्रसंयुक्तम् सगेगुञ्जन्यो वंशः 'वांसुरी उति प्रसिद्धा यत्र तन्त्रीता भवति, सकुहरे वंशे गुञ्जति रात्र्या च वाद्यमानायां यत् तन्त्रीस्तरेण विशुद्ध तत् कुहरगुञ्जन्त्रमुपयुक्तम्-तथा 'तामुपउने' तालसंयुक्तं परस्परातहस्ततालस्वरानुवतियद्गीतं वत् बालमंप्रयुक्तम्, मुग्जकंसिकादीनामाधाना माहतानां यो ध्वनिः यथ नृत्यन्त्या नर्त्तक्वाः पादो क्षेतेन समं तत्तालसंयुक्तम् 'तालसमं' तालसमम् 'लयमुप उत्ते' लयसुसंप्रयुक्तम् शुद्धमयी दारुमयो वंशमयो ना गेय को 'उरिभिपपयसंचारं' मृदुरिभिस्त्रानुसार तंत्री आदि से ग्रहण किये गये स्वर से युक्त पदसंचारबागेषको सुरहं श्रोताओं को आनन्द जिससे आवे ऐसे सुरतिवालेगेय को 'सुणति' सुमतिवाले अंगो के सुन्दर झुकाववाले गेय को 'वरचा' विशिष्ट सुन्दर स्वप चाले 'गेको दिव्वं गेयं पगीयाणं' दिव्य ऐसे गाने को गाने वाले उन पूक्त विन्नगदिदेवों के मुख से जो शब्द निकलने है और वे जैसे मनोहर होते है तो क्या है भदन्त ! 'भवेएयावे लि' इसी तरह के शब्द उन तृण और मणि से निकलते हुए होते है ? इस के उत्तर में प्रभुश्री कहते है 'नामा । एवंभूए मिया' गौतम ! उनके निकले ए ગ્રણ કરવામાં આવનારા સ્વરથી યુકત પદસ ચાર વાળા ગેયને મુઃ ' શ્રોતા એને જેનથી આનંદ ઉપજે એવા સુરતિવાળા ગેયને મુનિ' સુ તિવાળા मंगोन। सुदर भुतवत्राला गेयने 'वरचारुरूत्र' विशिष्ट मुहर ३५वा गेयने 'दिव्वं गेय पगीयाणं' दिव्य सेवा जानने आवाराजा मे पूवेति निर शेरे ઢયાતા મુખથી જે શબ્દ નીકળે છે, અને એ જેવ મને!હુર હોય છે તે शु ? 'भवेयारुवे जिया' हे भगवन से चैतनी मधुरत मे वृथा मने भयो માંથી નીકળનાર શબ્દોના હ્રાય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે गोयमा ! एवं भूएसिया' डा गौतम से पूर्वेति प्रटारना गेय विगेरेभाथी
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy