SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू.५३ वनषण्डादिकवर्णनम् षडदोपविपयुक्तम्, पमिदोष दिपमुक्त रहितमिति पदोषविषमुक्तम्, ते च षड् दोपा अमी-- 'भीयं दुयमुप्पित्थमुत्तालं च कमसो मुणेयध्वं । कागस्तर मणुनासं छद्रोसा होति गेयस्स' ॥ छाया-'भीतं द्रूतमुप्पिच्छत्थ मुत्तालं च क्रमशो ज्ञातव्यम् । काकस्वरमनुनासं षड्दोपा भवन्ति गेयस्य ।। तत्र-भीतम्-उत्त्रस्तम् यदुरास्तेन मनसा गीयते तद्भोतपुरुषनिबन्धनधर्मानुवृतत्वाद् भीतमुच्यते ?, द्रुतं यद त्वरित गीयते२, उपिपच्छं नाम आकुळम् तदुक्तम्-'आहित्यं उपिच्छं च आउलं रोसमरियं च' अयमर्थः-आहित्यमु. छिं च प्रत्येकमाकुलं रोपभृतं वोच्यते इति, आकुलताच श्वासेन द्रष्टव्या, उक्तंच 'उपिच्छ शाप्तयुक्त' मिति३, तथा-उत् मावल्येन अतितालमस्थानतालं वा उतालम् ४, अश्लक्ष्ण स्वरेण काफस्वरम् ५. सानुनासिकमनुनासम्-नासिकाविनिगावरानुमत मित्यर्थ.६, एते पदोपा गेयस्येति । तथा-'एगारसगुणालंकार' नैषाद इन सात स्वरों वाले गेषको जैसे 'गज्ज' गद्यम् जो स्वर संचार से गाया जाय ये सात स्थर पुरुष एवं स्त्री के नाभिदेश से निकलते हे जसे कहा है 'सत्तबरो नाभिओ' अससुसंपउत्तं' शङ्गारादि आठरसोवाले गेयको 'छद्दोलधिप्पमुक्क' छह दोषों से की जो छह दोष इस प्रकार है 'भीयं दुधमुविधमुसालं च मला भुणेयव्वं । कागस्तर मणुणासं छद्दोमा होति गेयस्स' ॥ इसके अनुसार-भीन दूत उपिच्छ उत्ताल ४ काकस्वर."और अनुनास इन छह दोषों से रहित गेश को 'एगारसगुणालंकारं' एकादश गुणों से अलकत गेय को 'अद्वगुणोववेयं आठगुणों से युक्त गेय को गेश के आठ गुण ये हैपण गेयने भो 'जज', गद्यम्' गद्य २ स्वरसय २थी वामां माव से सात २१२ १३५ मने स्त्रीना नामिशथी नाणे छ. रेभ यु 'सत्तसरा नाभिभो अद्वरस संप उत्त' श्र॥२ विगैरे भाई सावाणा गयने 'दोस विप्प मुक्क' छ द्वषोया २ .५ मा प्रमाणे छे. 'भीय दुयमुस्पित्थमुत्ताल' च कमसो मुणेयव्व । कागस्सरमणुणास छदसा होति गेयस्व' । ભીત, કુત, ઉપિચ્છ ઉત્તાલ, કાકવર અને અનુનાસ આ છ દેષ વિનાના पान “एगारस गुणाल'कार' ५२५॥२ गुऐथी मसत गेयने 'अद्वगुणोववेय" ભાઠ શણથી ચુકત ગેયને, તે આઠ ગુણે આ પ્રમાણે છે.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy