SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.ई उ.३ २.५२ जगत्याः पावरबेदिकायाश्चवर्णनम् ८१९ नित्यं यमलिताः, यमलं नाम समानजातीयलयोयुग्मं तत्संभातम् आस्विति यमलिताः 'पिच्चं जुलिया नित्य युगलिताः युगलं सजातीय विजातीययो तयोर्द्वन्द्वम्, 'पिच्चं विणमिया' नित्यं विनता:-सर्वकालं फलभारेण ईपन्नताः ___ णिच्चं पणमिया नित्यं पणता:-सर्वकालं महता फलभारेण दुरं नताः, तथा'सुविभत्त पडिमंजरिवर्डिसगधरीओ' मुविभक्त मतिमचर्यवतंसकधर्यः, तत्र विभक्तिका-सुविच्छित्तिका प्रतिविशिष्टो अञ्जरीरूपो योऽवतंसक, तद्धरास्तद्धारिण्यः एषः सर्वोऽपि कुसुमितत्त्वादिको धर्म एकस्या एकैकस्या लताया उक्तः सम्प्रति-कासाश्चिल्लतानां सकलकुसुमितत्वादि धर्मपतिपादनार्थ पूर्वोक्त सकलविशेषणसंग्रहमाह='णिच्चं कुसुमिय-मउलिए लवइय-थवइय-गुम्मिय विमिय पणमिय-सुविभत्त परिमंजरिवडिसगधरीओ नित्यं कुसुमित-मुकुलित पल्लवित स्तचकित-गुल्मित-गुच्छित-विनमित-मणमित सुविभक्त मतिमञ्जर्यवतंसकधर्यः एतत्पदगतानां विशेषणानामर्थः पूर्व व्याख्यात एवेति । पुनः किं रूपास्ता: १ इत्याह-'सरवणा मइओ' सर्वात्मना रम्नमय्यः, 'सण्हाओ' इत्यारभ्य 'पडिरूपाओ' इति पर्यन्तानां विशेषणपदानामर्थाः पूर्ववदेव ज्ञातव्याः। अतः परं पद्मवरवेदिका शब्द पत्तिनिमित्तं जिज्ञासुः प्रश्नयन्नाह-'से केण टेणं भंते !' इत्यादि, ‘से के?णं भंते ! एवं वुच्चइ पउमवरवेक्ष्या परमवरवेश्या' युग्मों से युक्त रहती है तथा 'स्तुविभत्त पडिमंजरिवडिलमधीओ' सुविभक्त प्रतिविशिष्ट मंजरी वही है एक डिंसक-अवतंसक-मुकुट उसको धोरण किये रहती है। 'सबरयणामई मो, लहाओ' ये सब लताएं भी सर्वात्मना रत्नमय है लक्ष्ण आदिविशेषणों वाली हैं इन श्लक्षण आदि प्रतिरूप पर्यन्त पदों का अर्थ पहिले ही लिखा जा चुका है अतः उसी तरह से उसे जान लेना चाहिये अध्य परवरवेदिका के शब्द प्रवृत्ति निमित्त को जानने के लिये पूछते है। 'ले केणद्वेणं भंते ! एवं वुच्चइ पउमदरदिया२' हे भदना ? इस पभवरवेदिका का ऐसा २ छ. तथा 'सुवित्थ पडिम जरिवळिसगधरीओ' सुमित अतिविशिष्ट मश એજ કહેવાય છે કે જે એક વડિ સગ અવતંસક મુકુટને ધારણ કરેલ રહે છે. 'सव्वरयणा मईओ सहाओ' मा धौ सता! ५५ समिना सप मारे રત્નમય છે. અને ક્ષણ વિગેરે વિશેષણો વાળી છે. આ શ્લફણ વિગેરે પ્રતિરૂપ સુધીના પદેને અર્થ પહેલાં જ લખવામાં આવી ગયેલ છે. તેથી એ રીતે અર્થ અહિયાં સમજી લેવું. હવે પદ્મવર વેદિકાના શબ્દ પ્રવૃત્તિ નિમિત્તને જાણવા માટે શ્રીગૌતમस्वामी प्रभुश्रीन पूछे छे 'से केणटेणं भते । एवं बुच्चइ पउमवरवेइया पावर
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy