SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ आयाभिगम विमानावासेषु वृहस्पत्यादयोऽङ्गारकान्ता ग्रहाः, अष्टाविंशति नक्षत्राणि तारकाव परिवसन्ति । एषां वर्णनमत्र वाच्यम् । ते तत्र स्वस्वविमानाचासपरिवारभूत सामानिकदेवाद्यात्मरक्षादेव पर्यन्तानां स्वस्थानमहिपीणां वहनामन्येषां च ज्योतिष्यदेव देवीनामाधिरत्यं कुर्वन्तो भोग भोगान् भुञ्जाना विचरन्तीति वर्णनं वाच्यम् 'चंदिममरिया य तत्थण' चन्द्रसूर्यों च तत्र खलु 'जोइसिदा जोइसरायाणो' ज्योतिप्केन्द्रौ ज्योतिष्कराजौ 'परिवसंति' परिक्सतः, की शास्ते ? इत्याह-'महिडिया' महर्दिकाः, इत्यादि वर्णनमत्र वार म् । कियत्पर्यन्तमित्याह-'जाव विहरंति' यावद्विहरतः, यावर देनान चन्द्रसूर्यवर्णनं वाच्यम् । तौ तत्र स्वेषां स्पां परिवारभूत सामानिकादि देवानां देवीनां चाधिपत्यं कुर्वन्तौ भोगभोगान् भुनानौ विहरत इति । सम्पति-ज्योतिप्केन्द्रमूर्यस्य पर्पन्निरूपणार्थमाइ-'मूरस्सणं भंते !' इत्यादि 'सूरस्स णं भंते !' सूर्यस्य खलु भदन्त ! 'जोइसिंहस्स जोइसरन्नो' ज्योति के. न्द्रस्य ज्योतिष्कराजस्य 'कइ परिसामो पन्नताओ' कति पर्पदः कियत्संख्यकाः और भोगउपभोगों को भोगते हुए रहते है। यह सब वर्णन भी यहां जान लेना चाहिये । 'चंदिममूरिया य तत्थ of' इत्यादि, वहां पर चन्द्र और सूर्य ये दो अपने अपने क्षेत्र के ज्योतिषियों के इन्द्र ज्योतिष्कराज रहते है वहां से लेकर 'जाव विहरंति' वहां तक । अर्थात् वे कैसे है ? इनका वर्णन 'महिडिया' महर्द्धिक-मोटो ऋद्धिवाले है इत्यादि वर्णन यहां समझ लेना चाहिए अपने पिमानावास और परिवारभूत देवदेवियों पर आधिपत्य करते हुए भोगउपभोगों को भोगते हुए ज्योतिष्कदेवेन्द्र सूर्यकी परिषदाका निरूपण करते है-'स्वरस्स णं भंते' इत्यादि । 'सूरस्तण भंते! जोतिसिंदस्म जोतिसरपणो कति परिसाओपण्णत्ताओ' हे भदन्त! ज्योतिषेन्द्र ज्योतिषराज सूर्य की कितनी परिषदाएं कही गई है। इस પતિપણે કરતા થકા અને ભોગ ઉપભેગોને ભેગવતા થકા રહે છે. અહીંયાં मा तमाम वन सम , 'च दिमसूरियाय तत्थ गं' त्याहि त्यां यद्र અને સૂર્ય એ બે પિત પિતાના ક્ષેત્રના જ્યોતિષ્કના ઈદ્ર તિષ્કરાજ रहे छे. महीया 'जाव विहरांति' मा ५४ पर्यन्त मा ४थन पर्यन्त ही A. मात् तसा या २४ छ १ तेनु पनि 'महिइढिया' भबि मोटी ઋદ્ધિવાળા છે, ઈત્યાદિ વર્ણન અહીયાં સમજી લેવું. હવે પિતાના વિમાનાવાસ અને પરિવારભૂત દેવ દેવિ પર અધિપતિ પણું કરતા થકા અને ભોગ ઉપભેગોને ભેગવતા થકા સૂર્યની પરિષદાનું વર્ણન ४२वामा साव छ. 'सूरस्स णं भंते !' त्याहि 'सूरस्स णं भते ! जोइसिदस्स जोइसरणो कति परिसाओ पण्णत्ताओ' सन् ज्योतिषन्द्र न्ये तिष२४ सूर्यनी કેટલી પરિષદાઓ કહેવામાં આવી છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy