SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ .५० ज्योतिष्कदेवानां विमानादिकम् ७४५ तदेवमुक्ता बानपन्तवक्तव्या सम्पति ज्योतिष्काणां वक्तव्यतामाह-'कहि भंते ! जोइसियाणं देवाणं' इत्यादि । ___मूलम्-कहिणं भंते ! जोइसियाणं देवाणं विमाणा पन्नत्ता, कहि णं भंते ! जोइसिया देवा परिवसंति ? गोयमा ! उम्पि दीवसमुदाणं इमीसे रयणप्पभाए पुढवीए बहुसमरणिजाओ भूमीभागाओ सत्ताणउए जोराणसए उड्डूं उप्पइसा दसुत्तरसया जोयणबाहल्लेणं, तत्थ णं जोइसियाणं देवाणं तिरियमसंखेज्जा जोइसियविमाणवासलयसहस्सा भवंतीति मक्खायं तेणं विमाणा अद्धकविटकसंठाणसंठिया एवं जहा ठाणपदे चंदमसूरिया य, तत्थ णं जोइसिंदा जोइसियरायाणो परिवति, महड्डिया जाव विहरति । सूरस्स णं भंते ! जोइलिंदस्स जोइसरण्णो कइ परिसाओ पन्नत्ताओ गोयमा ! तिन्नि परिसाओ पण्णत्ताओ तं जहा-तुंबा तुडिया पेच्चा, अभितरिया तुंबा, मज्झिमिया तुडिया, बाहिरिया पेच्चा, सेसं जहा कालस्ल, परिमाणं ठिई वि। अटो जहा चमरस्स । चंदस्त वि एवं चेव ॥सू० ५०॥ ___छाया-कुत्र खलु भदन्त ! ज्योतिष् काणां देवानां विमानानि प्रज्ञप्तानि, कुत्र खलु भदन्त ! ज्योतिष्का देवाः परिचसन्ति ? गौतम ! ऊर्य द्वीप समुद्राणाम् ‘एतस्या रत्नप्रभायाः पृथिव्याः बहुसमरमणीयाद् भूमिभागात् सप्तनवतानि योज नशतानि ऊध्र्वमुत्प्लुत्य दशोत्तरशत्योजनबाहल्ये, तत्र खल ज्योतिष्काणां देवानां तियंगसंख्येयानि ज्योतिविमानावासातसहस्राणि भवन्तीत्याख्यातम । तानि खलु विमानानि अर्द्धकपित्थक संस्थान संस्थितानि, एवं यथा स्थान पदे यावच्चन्द्रसूयौं च तत्र खलु ज्योतिषकेन्द्रौ ज्योतिष्करानो परिवसतः महद्धिौ कहि णं भंते ? जोइलियाणं देवाणं विमाणापन्नत्ता' इत्यादि। ___टीकार्थ-हे भदनन्त ! किस स्थान पर ज्योतिषक चन्द्र सूयें ग्रह तारा एवं नक्षत्र देवों के विमान है ? और 'कहि णं भंते' जोतिप्रिया देवा परि 'कहि ण भंते ! जोइसियाणं देवाण विमाणा पण्णत्ता' या ટીકાથ–હે ભગવન તિષ્ક દેવ ચંદ્ર, સૂય. થહ તારા અને નક્ષત્ર रवाना विभा। ४स्थान५२ मा छ ? भने 'कहि ण भंते ! जोइसिया मी० १९
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy