SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ Goo जीवामिगमसूत्र शदधिकानि नव योजनशतानि (९४९) एकोनपश्चाशदधिक नव योजनपरिमितः परिधिरेकोरुकादि द्वीपानां चतुर्णा भवतीति। अतोऽग्रे प्रत्येकस्मिन् चतुपके पूर्व-पूर्व चतुष्कपरिधिममाणे पोडशाधिके नियते प्रक्षिप्तेऽग्रेवन परिधिपरिमाणं समायाति तत् आह-'वारसपण्णढाई हपकण्णाईण परिक्खेवो' हयकर्णादीनां-हयकर्ण-गोकर्ण-शकुळीकर्णानां द्वितीय चतुष्कगतानां चतुगी द्वीपानां परिक्षेपः-परिधिः द्वादशयोजनशतानि पञ्चपष्टय. धिका (१२६५) पश्चपष्टयधिक द्वादशशतयोननपरिमितः परिधिः हयकर्णादीनां चतुर्णा द्वीपानां भवतीति ।।१।। 'आयसमुहाईणं पन्नरसेकासीए जोयणसए किंचित्रिसेसाहिए परिषखेवेणं आदर्शमुखादीना मादर्शमुखमेण्द्र ग्वादयोमुख गोमुख द्वीपानाम् एकाशीत्यधिक पश्चदश योजनतानि १५८१ किञ्चिद्विशेषाधिकानि परिक्षेपेण 'एवं एएणं कमेणं उवउंजिऊण णेयमा, चत्तारि चत्तारि एगप्पमाणा' एवमेतेन उपर्युक्तक्रमेण पूर्वोकावगाहना-विष्कम्मपरिधिश्माणरूपेण उपयुज्य प्रत्येक चहष्कगता श्चत्वार चत्वारः परसारमेकप्रमाणा नेहव्या ज्ञापार, यथा एफस्मिन् चतुष्के आधद्वीपस्य यद् अवमाहना-विष्कम्मपरिधिपरिमाणं भवति तदेव परिमाणं शेपाणां त्रयाणां द्वीपानां भवति चतुर्णामेक प्रमाणत्वं बोध्यम् । है 'एगोरुय परिक्खेयो' इत्यादि, 'एगोख्य परिक्खेवो' एकोरुक आदि चार द्वीपों का परिक्षेप नौ सौ गुनचास-९४९ योजन का है हयकणे आदि द्वीपों का परिक्षेप प्रमाण 'धारसपनहाई' बारह सौ पैंसठ १२६५ योजन का है 'आयंसमुहादीणं' आदर्शमुख आदिकों का परिक्षेप प्रमाण 'पन्नरसेकासीए जोयणसए' पन्द्रह सौ इक्यासी १५८१ योजन का है. परिधि के प्रमाण को यहाँ से सर्वत्र वह कुछ विशेषाधिक है ऐसा समझना चाहिये 'एवं एलेणं कमेण उपजिऊण यन्वा चतारि२ गप्पमाणा' इस क्रम से जोड़कर चार चार द्विपों का प्रमाण परस्पर माया qिcxyहीन हवे तना ५६५ ४ामा भाव 2. 'एगोरुय परिक्खेको' |३४ विगेरे यार दीवान। परिक्ष५ नपसे। योगगुपयास ८४८ योनी छे. या विगेरे दीयाना परिक्ष पर्नु प्रभा 'बारसपन्नवाई' पारसे। पास ये ननु छे. 'आयसमुहादीण' भाइश भु५ विगैरे दीवाना परिक्षेनु प्रभार 'पन्नरसेकासीए जोयणसए' १५८१ ५६से सयासी याननु छ. तथा परिधिनु प्रमाण लिथी मधे ते ७ विशेषाधित छ तेम सा. 'एवं एएणं कमेणं उवऊ जिऊग णेयव्वा चत्तारि चत्तारि एगप्पमाणा' २५॥ म प्रमाण મેળવીને ચાર ચાર દ્વીપનું પ્રમાણ પરસ્પર સરખું સમજવું.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy