SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ. ३ सु. ४४ हथकर्णीपनिरूपणम् ६९९ उत्तरपौरस्त्यादि चिदिक वरसान्ताद प्रत्येकं नव नव योजनाठावि लवणनमुद्रसवगाय नवनवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदविकाष्टाविंशवियोजनशतपरिक्षेषाः पदमवर वेदिका चनपण्डसमुल्लसित वाह्यप्रदेशाः जम्बूदी १ वेदिकान्तान् नवयोजनशतममाणान्तरा घनदन्तलष्टदन्तगृह दन्तयुद्धदन्तनासानथत्वारो द्वीपा भवन्तीति । तथाहि - उल्कामुख द्वीपस्थ परतो घनन्तनामको द्वीपो भवति तथामेघमुख नामक द्वीपस्य परतो लष्टदन्तनामको द्वीपो भवति तथा विद्युन्मुखनामक द्वीपस्य परतो गूहन्नामको होपो भवति, तथा विद्युद्दन्तनानक द्वीपस्य परतः शुद्धदन्तनामको द्वीपो भवतीति । अत्रैको रुकादोना सन्तरद्वीपानामवगाहनामा - यामविष्कम्भं च मदव, सम्मति तेषां परिक्षेपपरिमाणं गायया प्रदर्शयति 'एयोcurredat' इत्यादिएकोरुकपरिक्षेप इति एकोरुकादीनाम् - एकोरुका भापिक वैषाणिकनाङ्गोलिकानां चतुर्णा द्वीपानां प्रथपचतुष्कस्येत्यर्थः परिक्षेपः- परिधिः 'नवचेव सयाई अरुण पन्नाई' नवचैव शतानि एकोनपञ्चाशानि, एकोनपञ्चा द्वीपों से आगे यथाक्रम से उतर पौरस्त्यादि विदिशाओं की चरमान्त से नौ नौ सौ योजन लवण समुद्र में आगे जाने पर नौ नौ सौ योजन के लम्बे चौडे एवं आठाईस सौ पैतालीस - २८४५ योजन की परिधि वाले तथा पद्मवर वेदिका और वनखण्ड से मंडित पाह्य प्रदेशों वाले घनदन्त, लष्टदन्त, गूढदन्त और शुद्धदन्त नाम वाले चार द्वीप है इस तरह उल्कामुख से आगे नौ सौ योजन लवण समुद्र में जाने पर घनदन्त द्वीप है. मेवमुख ले आगे लौ योजन लवण समुद्र में जाने पर लष्टदन्त द्वीप है द्युन्मुख से आगे नौ नौ योजन लक्षण समुद्र मैं जाने पर गूढदन्त ही हैं एवं विशुदन्त से आगे नौ सौ योजन लवण समुद्र में जाने पर शुद्धदन्त द्वीप है । यह एकोरुकादि अन्तर द्वीपों की अवगाहना तथा आयाम विष्कम्भ कहकर अब उनका परिक्षेप कहते ચાર દ્વીપાની આગળ કમાનુસાર ઉત્તર પૌરસ્ત્યાદિ વિદિશાઓના ચરમાન્તથી નવસે નવસા યેાજન લવઘુ સમુદ્રમાં આગળ જવાથી નવસેા નવસે ચાજન લખાઈ પહોળાઈ વાળા તેમજ ૨૮૪૫ અઢયાવીસ સે। પિસ્તાળીસ ચેાજનની પરિધિવાળા તથા પાવર વેદિકા તથા વનખંડથી સુશેાભિત ખાદ્ય પ્રદેશવાળા ધન‰ન્ત, લષ્ટન્ત. ગૃદન્ત અને શુદ્ધદન્ત નામના ચાર દ્વીપા છે. એજ પ્રમાણે ઉલ્કામુખની આગળ નવસે ચેાજન લવણુ સમુદ્રમાં જવાથી લષ્યવ્રુન્ત દ્વીપ આવે છે. વિદ્યુત્સુખની આગળ નવસેા ચાજન લવણુ સમુદ્રમાં જવાથી ગૂઢદન્ત દ્વીપ આવે છે. તથા વિદ્યુĚન્તથી આગળ નવસેા ચેાજન લવણુ સમુદ્રમાં જવાથી શુદ્ધ દન્તદ્વીપ આવે છે. આ પ્રમાણે એક વિગેરે અન્તર દ્વીપાની વગાહના તથા તેના
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy