SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ 'अमेयधोतिका टीका प्र.३ उ.३ .४२ एको० डिवडमर-फलहादिनिरूपणम् ६६५ इति वा कुड इति वा दगोदर इति वा अर्श इति वा अजीरंग इति वा भगन्दर इति वा इन्द्रग्रह इति वा स्कन्दग्रह इति वा कुमारग्रह इति वा, नागग्रह इति वा यक्षग्रह इति वा भूतग्रह इति वा उद्वेगग्रह इति वा धनुग्रह इति वा एका हिकाग्रह इति वा द्वयाहिकग्रह इति वा व्याहिकग्रह इति वा चतुराहि ग्रह इति वा हृदयशूलमिति वा, मस्तकशूलमिति वा, पार्श्वशूलगिति वा कुक्षिशूलमिति वा योनिशुलमिति वा, ग्राममारी इति वा यावत् सचिवेशमारी इति वा, प्राणक्षय यावद् व्यसनभृतानार्या इति वा ? नायमर्थः समर्थः, व्यपगतरोगातङ्का खलु ते मनुजगणाः प्रज्ञप्ताः श्रमणायुष्मन् । । अस्ति खल्ल भदन्त ! एकोरुक द्वीपे द्वीपे गतिवर्प इति वा मन्दवर्प इति वा सुवृष्टिरिति वा दुर्वृष्टिरिति वा उद्वाह इति वा प्रवाह इति गदकोदभेदइति वादकोत्पीछेति वा ग्रामवाह इति वा यावन मनिवेशबाह इनि वा माणक्षय० यावद् व्यसनथूतानार्या इति वा नायमर्थः समर्थः, व्यपगतोदकोपद्रवाः खलु ते मनुजगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एकोरुक द्वीपे द्वीपे भय आकर इति वा ताम्राकर इति वा शीसकाकर इति वा सुवर्णाकर इति वा रत्ना कर इति वा वजाकर इति वा वसुधारेति वा, हिरण्यवर्प इति का सुवर्णवर्ष इति वा रस्नवर्ष इति वा बजवर्ष इति वा आवरणदर्प इति वा पत्रवर्ष इति वा पुष्पवर्ष इति वा फलवर्ष इति वा बीजवर्ष इति वा माल्यवर्ष इति वा गन्धर्ष इति वा वर्णवर्ष इति वा चूर्णवर्ष इति वा क्षीरदृष्टिरिति वा रत्नवृष्टिरिति वा हिरण्यवृष्टिरिति वा सुवर्णवृष्टिरिति बा तथैव यादद् चूर्णष्टिरिति वा, सुकाल इति वा दुष्काळ इति वा मुभिल इति वा दुर्भिक्ष इति वा अल्पायमिति वा महाध्यमिति वा क्रय इति वा महाविक्रय इति वा सन्निधिरिति वा सञ्चय इति वा निधिरिति वा निधानमिति वा चिरपुराणमिति वा, प्रहीणस्वामिकमिति वा पहीण सेतुकमिति वा पहीणमामिति वा महोणगोत्रागारमिति वा यानि इमानि नामाकरनगरखेटकर्यटमडम्बद्रोणमुग्वपट्टनाश्रमसंब हम भवेशेषु सिंधाडकत्रिकचतुष्कचत्वरचतर्मुग्वमहापथपथेषु नगरनिधमनश्मशानगिरिकन्दरसच्छलोपस्थानभवनगृहेषु संनिक्षिप्तानि तिष्ठन्ति ?, नायमर्थः समर्थः । एकोहक द्वीपे खलु भदन्त ! द्वीपे मनु नानां किय. न्तं कालं स्थितिः प्रज्ञाप्ताः ? गौतम ! जघन्येन पल्योपमस्य असंख्येय मागम असं ख्येयभागेनोनकम् उत्कर्षेण पलोएमस्यासंख्येयभागम् । ते खलु भदन्त | मनुजाः कालमासे कालं कृत्वा कुत्र गच्छन्ति ? कुत्रोत्यघते गोतम ! ले बल्ल मनजाः पण्मासावशेषायुष्का मिथुनकानि ममन्ति, एकोनाशीति रात्रि दिवानि मिथुनानि संरक्षन्ति संगोपयन्ति च, संरक्ष्य संगोप्य उच्चास्य निश्वस्य कामित्या या जम्भयित्वा अक्लिप्टा अन्यथिता अपरितापिताः सुखं सुखेन कालमासे कालं जी० ८४
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy