SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ जीवामिगम पहीणमग्गाइ वा पहीणगोत्तागाराइ वा जाई इमाइं गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसन्निवेसेसु सिंघाडगतिगचउक्कचच्चर चउम्मुहमहापहपहेसु णगरणिद्धमणसुसाण गिरिकंदरसंतिसेलोवटाणभवणगिहेसु सन्निक्खित्ताई चिट्ठति ? नो इणटे समटे। एगोरुय दीवे गं भले ! दीवे मणुयाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा! जहन्नेणं पलिओवमस्स असंखेजइभागं असंखेजहभागेण ऊणगं उक्कोसेण पलिओवमस्त असंखेजइभागं । ते णं भंते ! मणुया कालमासे कालं किच्चा कहिं गच्छंति कहिं उववजंति ? गोयमा! ते णं मणुया छम्मासा. वसेसाउया मिहुणयाई पसवंसि अउणासीइ राइं दियाई मिहुणाई सारक्खंति संगोविति य, सारक्खित्ता संगोवित्ता उस्लसित्ता निस्सासित्ता कासित्ता छीइत्ता जंभइत्ता अकिट्टा अवहिया अपरियाविया पलिओवनस्ल असंखिजइभागं परियाविय सुहसुरेणं कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, देवलोय परिग्गहाणं ते मणुयगणा पण्णत्ता लमणाउसो ! ॥सू० ४२॥ छाया-अस्ति खलु खदन्त ! एकोरुक द्वीपे द्वीपे डिम्ब इति वा डमर इति वा कलह इति वा बोल इति वा क्षार इति वा वैरमिति का विरुद्धराज्यमिति वा ?, नायपर्थः समर्थः 'व्यपगतडिम्बड मरकलहबोलक्षारवैरविरूद्धराज्याः खल्ल ते मनुजगणाः प्रज्ञा श्रमणायुष्मन् ! अस्ति खलु मदन्त ! एकोरुकद्वीपे द्वीपे महायुद्ध इति वा महासंग्राम इति वा महाशस्त्रनिपतनमिति वा महापुरुषसन्नाह इति वा महारूधिरपतनमिति वा नागवाण इति वा खेवाण इति वा तामसवाण इति वा नायमर्थः समर्थः व्यपगतवेरानुबन्धाः खलु ते मनुज गणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खल भदन्त ! एकोहक द्वीपे द्वीपे दुर्भूतिक इति वा कुलरोग इति वा ग्रामरोग इति वा नगररोग इति वा मण्डलरोग इति वा शिरोवेदनेति वा अक्षिवेद. नेति वा, कर्ण वेदनेति वा नासिकावेदनेति वा दन्तवेदनेवि वा कास इति वा श्वास इति वा ज्वर इति वा दाह इति वा कच्छूरिति वा खसर इति वा कुष्ठ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy