SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू.३९ एकोषकस्थानामाहारादिकम् ६३३ तथा, ते मनुजगणाः प्रज्ञप्ता:-कथिताः, हे श्रमणायुप्मन् । 'अस्थि ण भंते ! एगोरुयदीवे२' अस्ति खलु भदन्त ! एकोहीपे द्वीपे 'दासाइ वा दास इति वा, क्रयक्रीतो दासः दासीपुत्रो वा 'पेसाइवा' घेष्य इति वा प्रेषणाहौँ दूतादिः, 'सिरसाइ वा शिष्य इति या उपाध्यायोपासक-शिक्षणीय इत्यर्थः 'अयगाइ दा' भृतक इति वा यत्कालमवधि कृत्वा वेतलेन कर्मकरणाय नियुक्तः स मृतका 'माइलगाइ वा माशिक इति वा-द्रव्यांशमाहीमाणिकः, 'कम्मका पुरिसाह वा' कर्मकरपुरुष इति वा, भगवालाह-'नो इण्डे समहे' लायमर्थः समर्थन तत्र दासादयो भवन्ति, किन्तु-वाय आभिगिया णं ते वणुयगणा पण समणाउसो' व्यपमहाभियोगिराः खल उपगलस् आमियोगिक दासादि कर्मयेवरते स्था, मनुजमणार मता:-कविताः हे श्रम गायुष्मन् ! 'अस्थि भंते ! एगोरुपदीये दीये' अस्ति खलु मदन्त ! एकोहाताप द्वापे 'पायाइ दा' जाता इति वा' माता-जनली पियाइ वा पिता इखि बा पिता जनकः 'भायाइ वा' भ्राता सहोदरः, 'भइणीइ चा गमिनीति वा भोगनी सहोदरा मज्जा वा भार्या इति वा, भार्या पत्नी 'पुलाइ वा पुत्र इति वा, 'शाइ वा धृता इति तत्र धूता दुहिता पुत्रीत्यर्थः, 'सुहाइ वा स्नुपा-पुत्रवधूः, एते पूत्तरस योजना सन्ति न वेति प्रश्नः, भगवानाह-'हंता अस्थि हन्त, सन्ति, एते जननी जन कादयो भवन्ति किन्तु 'जो चेन तेहिं मणुशाणं लिव्ये पेगवंधणे सुपएज्जई नैव खलु विभव, ऐश्वर्थ, और सत्कार आदिकों से रहित होते हैं इनमें रुब में समानता ही होती है विषमता नही होती है। अधिकं मंते ! एगोरुय दीवे दीवे मायाह वा पियाइ वा भाषा का, अइजीह वा, मनाइवा, पुत्ताइ वा, थुचाइ वा सुझाइ वा, हे मदन्त ! एकोहक द्वीप में 'पह माता है, यह पिता है, यह भाई है, यह पहिन है, यह मार्श है, यह पुत्र है, यह दुहिता-पुत्री-है, यह स्नुषा-पुत्रमधू है' इत्यादि व्यवहार होना है क्या? इसके उत्तर में प्रभु श्री कहते है-हे मौत! 'हना अस्थि हां वहां ऐसा व्यवहार होता है, परन्तु जो वेत्रगं तेषि पं अणुयाणं तिथे કદ્ધિ, વિભવ, એશ્વર્ય અને સાર વિગેરેથી રહિત હોય છે તેઓ બધામાં समाना होय छ ? विष ५ कोतु नथी. 'अत्धि भते ! गोमय दीवे दीवे मायाइवा, पियाइवा, भायाइव', भइणीवा, भजाइवा, पुत्ताइवा धुयाइवा सुण्हाइवा' है मगन सौ३४ द्वीपमा मा भाता छ, पिता छे. આ ભાઈ છે, આ બહેન છે, આ સ્ત્રી છે આ પુત્ર છે, આ પુત્રી છે. આ નુષ પુત્રવધુ છે આવા પ્રકારનો વ્યવહાર હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભા गोतमस्वामीन छे गौतम । 'हता अस्थि' हा त्यां मे प्रमोना जी. ८०
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy