SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ५१० जीवाभिगमसूत्रे तैः, सश्रीकैः सह श्रिया शोमया ये ते स श्रीकास्तैः 'समरीइपहि' समरीचिकैः वहिर्विनिर्गत किरण जालसहितैः, स उज्जोएहिं' सोद्यतः- वहिव्यवस्थित प्रत्या सन्न-वस्तुस्वोमप्रकाश करोद्र धोवसहितैः पुनश्च एवंभूतैः - 'नाणाविह पंचवष्णेहि’ नानाविधैः नानाजातीयैः पञ्चवर्णैः कृष्णनीलादि पञ्चवर्णैः वर्णः मणिभिश्च उपशोभितः स एकोरुरु द्वीपस्यान्तो बहुसमरमणीयो भूमिभाग इति । एवं सयणिज्जे भाणियन्दे' एवं शयनीय सादृश्यमपि भणितव्यम्, तथाहि - 'आईण - गरूपवर णवणीय तूलफासमउए सच्चरयणामर अच्छे सहे घट्टे मट्ठे णीरए निम्नले गिष्पके निक्कंकडच्छाए सप्पभे सस्सिरीए स उज्जोए पासादीए दरिस - णिज्जे अमिरुवे पडिलवे' छाया-आजिनकरुतवूर नवनीत तूळस्पर्शमृदुकः सर्वरत्नमयः अच्छः श्लक्ष्णः घृष्टः सृष्टः नीरजाः निर्मल: निष्पङ्कः निष्कङ्कटच्छायः सममः सश्रीकः सोदूधोतः प्रासादीयः दर्शनीयः अभिरूपः प्रतिरूपः । एतादृशो भूमिभागः प्रज्ञप्तः । 'जाव पुढविसिलापहगंसि' इति, अत्र यावच्छेदेन पृथियौशिलापट्टकवर्णनं ग्राह्यम् । तथाहि - ' तत्थ णं महं एक्के पुढविलाप पण्णत्तेचे विक्खमायाम उस्सेह सुप्पमाणे किण्हे अंजणघण किवाण कुवलय हलहर कोसेज्जाग्गकेस कज्जलंगी खंजण सिंगभेदरिद्वयजंबू फळ असणगसणबंधन नीलुप्पलनिगर अयसि कुसुमप्यासे मरनयमसारकलित्ते यणकासवणे णघणे अट्टसिरे आयंसत छोदसे ईहामिय उसभ तुरगणरमगरविहगत्राक गरिन्नररुरुसर भचमरकुंजरवणलय पडमलयभत्तिचित्त आईणगरूप बूर णवणीय तूलफरिसे सीहासणसंठिए पासाईए दरिसणिज्जे अभिवे परूिये, सि वारिसगति' इति संग्राह्यम् एषां व्याख्या - - औपपातिक सूत्रस्य पीयूतवर्षिणी टीकायां दशमे सूत्रे द्रष्टव्या, तस्मिन् तादृशे 'पुढचीसिला पहगंसि' पृथिवीशिळा शोभा वाले चमकती हुई उज्जवल फिरणों वाले प्रकाश वाले ऐसे नाना प्रकार के पांच वर्णों वाले तृणों और मणियों से उपशोभित होती रहती है 'एवं सघणिज्जे भाणिपव्वे' उसकी शय्या का चिक नाई के विषय में भी वर्णन कर लेना चाहिये-जैसे आजिनक- चिकना चर्म रुई बूर मक्खन तूल जैसे स्पर्श वाली कोमल तथा रत्नमय स्वच्छ चिकना घृष्ट सृष्ट निर्मल इत्यादि विशेषण वाला भूमि भाग है । 'पुढचीलिलापट्टगंसि' पृथिवी शिलापट्ट भी है सो इसका भी वर्णन अने भशियेोधी, शोलायमान थती रहे छे- 'एव' स्यणिज्जे भाणियव्वे' तेना શૈય્યાની ચિકણાઈના સબંધમાં પણ વર્ણન કરી લેવુ' જોઇએ જેમકે આ જીનક–ચિકણું ચામડું રૂ, મૂર, માખણુ, અને તૂલના સ્પ જેવા કામલ તથા રત્નમય સ્વચ્છ, ચિકણા ઘષ્ટ સૃષ્ટ અને નિર્દેલ વિગેરે વિશેષોાવાળા भूमिला छे. 'पुढवी विलापसँग सि' पृथ्वी शिलापट्ट है, तो तेनु वान
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy