SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ ५.३४ एकोरुकद्वीपस्याकारादिनिरूपणम् ५०९ स भूमिभागश्चमभिरुपमीयते-'उरब्मचम्मेइ वा' इत्यादि, अत्र उरभ्रवर्मत आरभ्य द्वीपिचर्म-पर्यन्तं सर्वत्र 'अणेगसंकुकीलग सहस्सवितए' इति विशेषणस्य योगः कर्तव्यः, तथाहि-भनेकैः शङ्कुममाणैः कीलकसहस्रैः-महद्भिः कीलरताडितं चर्म मायो मध्यक्षामं भवति किन्तु न समतलं ततोमहमिः कीलक विततं-वित. नौकृतं ताडितं सत् चर्म अत्यन्तं बहुसमं भवति तत इदं विशेषणं चर्मस सर्वत्र योज्यम् । तथाहि अनेक शङ्कुशीलकसइस विततम्, एतादृशम्-उरभ्रचर्म, उरभ्रः ऊरणस्तस्य चर्म, एवम्-पूर्वोक्त विशेषणविशिष्टं वृषचर्म, वराहचर्म, सिंहचर्म, व्याघ्रचर्म, वृकचर्म-वृकश्वापदजन्तुविशेष: 'भेडिया' इति प्रसिद्धः तस्यचम द्वीपिकचर्म-द्वीपिकः चित्रका 'चित्रा' इति प्रसिद्धः श्वापदजन्तुविशेषः । एतानि सर्वाणि चर्माणि अनेक शङ्कुकीलकसहस्रतितानि लमतलानि भवन्ति तद्वत् एकोरुक द्वीपस्यान्तर्गवो बहुसमरमणीयो भूमिभागो भवतीति । पुनः कथम्भूतः स भूमिमागः ? इत्याह-'तणेहि मणिहि य उबसोहिए तृणैः मणिमश्च उपशोमितः, इत्यग्येण सम्बन्धः । कीदृशैतृणैः मणिभिः ? इति तद् विशेषणानि पदर्शन्ते 'आवड' इत्यादि । 'भावड पच्चावड०' इति आवर्त प्रत्यावर्त श्रेणि सेणि स्वस्तिकसौवस्तिक पुष्पमान बर्द्धमानमत्स्याण्डक-मकराण्डकजारमार पुष्पावलि. पद्मपत्रसागरतरङ्गवासन्तीलता पदमलता, एते सर्व माङ्गलिक विक्षरूपा आकार विशेषास्तेषां भक्त्या-विच्छित्त्या रचनया चित्र विचित्रैस्तुणैर्मणिभिश्च उपशो. मित इति योगः। पुनश्व कीदृशैस्तैः ? इत्याह-'सच्छाएहि' सच्छायैः-सवी शोभना छाया अमासो येषां तैः 'सप्पभेहि' सममः सतीशोभना पभा कान्ति येषां अर्थात् भेड़ बैल लूआ सिंह व्याघ्र वृक-मेडिया और चीता इनके चमें जो बडे पंडे कीलो खूटियों से समतल बनाया गया है वैसी घह भूमि ओचत प्रत्यावर्त श्रेणि प्रश्रेणि स्वस्तिक लौयस्तिक पुष्यमान घद्धमान मत्स्याण्ड मकराण्ड जार मार पुष्पावलि पद्मपत्र सांगर तरङ्ग यासन्ती लता पइमलता इत्यादि नाना प्रकार के मांगलिक रूपों की रचना से चित्रित ऐसे तथा सुन्दर दृश्य बाले सुन्दर कान्ति सुन्दर ઉરવિયા અર્થાત્ ઘેટા, બળદ, સુવર, સિંહ, વાઘ વૃક ઘેટાની એક જાતઅને ચિત્તો આ બધ ને ચર્સને જે મોટા મોટા ઓજારોથી સમતળ બનાવવામાં આવેલ હાય, એવી તે ભૂમી આવ, પ્રત્યાવર્ત, શ્રેણી પ્રશ્રેણે સ્વસ્તિક સૌવસ્તિક, पुष्यमान, मान, भस्मांड, ४२७ २, भार ५०पाटी, ५५५त्र, सासरत२१, વાસંતીલતા, પદ્મલતા વિગેરે અનેક પ્રકારના માંગલિક રૂપની રચનાથી ચિત્રેલા એવા તથા સુંદર દશ્યવાળા સંદરકાંતી વાળા અને સુંદર ભાવાળા ચમકતા ઉજજવલ કિરણોના પ્રકાશવાળા, એવા અનેક પ્રકારના પાંચ વાવાળા તૃણાથી
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy