SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ५०६ जीवाभिगम विशुद्ध वृक्षम्ला स्तिष्ठन्ति । एकोहीपे खलु तत्र २ बहर स्तिळकलवका म्यग्रोधा यावद्राजक्षा नन्दिपृक्षाः कुशनिकुश विशुद्ध घृक्षमृलास्तिष्ठन्ति । एकोरूकद्वीपे खलु तत्र वदन्यः पदमलना यावत् श्यामलता नित्यं कुछ गिताः, एवं कता वर्णको यथा यथा औपपातिके यावर प्रतिरूपाः । एशोरूनद्वीपे खल तत्र २ वहवः सेरिकागुल्माः यावन्महाजातिगुल्माः, ते खलु गुल्मादशावणं कुZमं कुसुमयन्ति विधूताग्रशाखाः येन वाताविधृताप्रशालाः एकोक द्वीपस्य बहुसमरमणीय भूमिभाग मुक्तपुष्रपुखोपचारफलितं करोति । एकोस्कद्वीपे खल तत्र २ बहव्यो वनराजयः प्रज्ञप्ता, ताः खलु वनराजयः कृष्णाः कृष्णावमासाः यावद् रम्याः महामेघनिकुरम्बभूताः यावन्मही गन्धघ्राणी मुश्चन्त्य मासादीयाः ४। एकोरूकद्वीपे तन तत्र वहतो मत्ताना नाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुमन् ! यथा ते चन्द्रमाममणिशिलाकवरसीधु प्रवरवारुणी मुजातपत्रपुष्षफलचोयनियसिसार बहुद्रव्ययुक्तिसंभारवालसन्धितासवा मधुमेरकरिष्टामदुग्धजाति प्रसन्न मेल्लकशतायुः खजू रमृद्दीशासार कपिशायन मुएक्वक्षोदरसपर मुरारंग रसगन्धस्पर्शयुक्त बलवीर्यपरिणामाः, प्रविधिना उपेता बहु प्रकारास्तदेवं ते मत्तगाजा अपि द्रुमगणाः अनेक बहुविविधविस सापरिणतेन मचविधिनोपपेताः फलैः पूर्णाः विलसन्ति कुशविद्याश विशुद्ध वृक्षाला यावत्तिष्ठन्ति १ । एकोख्के द्वीपे तत्र २ बहवो भृङ्गाङ्गका नाम दुरगणाः प्राप्ताः प्रवणायुष्मन् ! यथा वे वारक घटककर कलश कर्करीपाद वनिका उदक नीमुमतिष्ठकपारी चषक भृङ्गार करोटिका सरक परकपात्री स्थाल मल्ल र चपब्ति दवारक विचित्र वर्तक शुक्तिचारूपीनकाः काञ्चनमणिरत्नभक्तिचित्रा माजन विधिना बहुमफारा स्तयैव ते भृङ्गागका अपि द्रुमपणा अनेक बहुविविधविस्र सापरिणतेन भाजनविधिनोपपेताः फलैः पूर्णा दिलसन्ति, कुधविकुश विशुद्धशमूला यावतिष्ठन्तिर एकोरूकद्वीपे खलु द्वीपे तत्र २ वहवस्त्रुटिताङ्गा नाम द्रुमगणाः पज्ञप्ताः श्रमणायुष्मन् ! यथा ते आलिंग मृदङ्गपणव पटहदर्दरककरहिं डिमभंगाहोरम्भकर्णिकार खरमुखी मुकुन्द शंखिक परिलीका घरपरिवादिली वंशवेणुवीणासुघोषविपञ्ची महती कच्छपी रगसगातलमालकांस्यतालसुसंपयुक्ता आतोय विधि निपुणगन्धव समयकुशलः स्पन्दिताः त्रिस्थानशुद्धास्तथैव ते त्रुटिताङ्गका अपिद्रुमगणा अनेक बहुविधविस्त्रसापरिणतेन तत नितत घणपिटेष चतुर्विधेन जातोचविधिनोपेताः फलैः पूर्णाः विदलन्ति कुशविकुश विशुद्ध वृक्षलाः यायत्तिष्ठन्ति ३ । एकोरूके द्वीपे तत्र तत्र वहको दीपशीखा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! यथा ते सन्ध्या विरागसमये नवनिधिपते दीपिका चक्रवालवृदे प्रभूतवत्ति-प्रदीपैः
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy