SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ % DCCCEED प्रमेयधोतिका टीका प्र.३ २.३ २.३४ पकोरुकद्वीपस्याकारादिनिरूपणम् ५०५ तयवणप्पगासो कंचणमणिरयणविमलमहरिहतणिज्जुज्जल विचित्तदंडाहिं दीवियाहिं सहसा पनलिऊसवियणिद्धतेय दिपंत विमलगहगणसमप्पहाहिं वि तिमिरकरसूरपसार उज्जोय बिल्लियाहि जालुज्जलपहसियाभिरामाहिं लोहेसाणा तहेव ते दीवसिहा चि दुमगणा अणे बहुविविहवासला परिणायाए उज्जोयविहीए उक्वेसा फलेहिं पुण्णा वितहति कुसविकुस विसुद्ध रुक्खमूला जाब चिदंति४ । एगोरूय दीवे तत्थ तत्थ बहवे जोइसिया माम दुभंगणा पणत्ता लमणाउसो ! जहा से अचिरुग्गय सरयसूरमंडल पडतउकासहस्त दिपंत विज्जुजालहुयवहनिर्धमजलियनिद्धंतधोयतहलवणिज किंसुया सोयजवाकुसुमत्रिमुरलियपुंजमणिरयणकिरणजञ्चर्हिगुलय णिगर रूवाइरेगरूवा तहेव ते जोइलिया वि दुमगणा अणेग बहुविविहवीसला परिणयाए उज्जोयविहीए उश्वेया सुहलेस्सा मंदलेस्सा मंदायवलेस्ला कूडायइव ठाणठिया अन्नभन्न समोगाढाहिं लेस्लाहिं लाए पसाए लपदेसे सव्व ओलमंताओ भासंति उज्जोवति पभाति कुलरिकुसविसुद्धरुखमूला जाव चिटंति।३४॥ छाया-एकोहक द्वीपस्य खलु भदन्त ! द्वीपस्य कीदृश आकारभाव. मत्यवतारः प्रज्ञप्तः ? गौतम ! एकोख्कद्वीपस्य खलु द्वीपस्यान्त बहुममरमणीयो भूमिभागः प्रज्ञप्तः, स यथा नामक आलिङ्ग पुष्कर इति बा, एवं शयनीयं भणितव्यं यावत्पृथिवी शिलापटके, तत्र खल्लु बहन एकोरूक द्वीपकाः मनुष्याश्च मनुष्यश्चासते यावद्विहरन्ति । एकोरूकद्वीपे खल द्वीपे तत्र तत्र देशे तत्र २ बहद उद्दालकाः कोदालकाः पतकमालाः मतमाला नाटयमालाः शङ्गमाला शंखमाला दन्तमालाः शैलसालका नाम दुरगणाः प्रज्ञप्ताः श्रमणायुष्मन ! कुशचिकुश विशुद्ध घृक्षमूला मूलवन्तः कन्दवन्तो यावद बीजवन्तः पत्रैश्च पुप्पैश्च याच्छन्न प्रतिच्छनाश्रिया अतीवातीवोपशोभमाना उपशोममानास्तिष्ठन्ति । पकोख्य द्वीपे खल द्वीपे वृक्षा वहतो हेरुकालवना भेरुकालपना रुकालचनाः सेरुकालवनाः सालवना: सरल बनाः सप्तपर्णवनाः पूगफलीवनाः खजूरीवनाः नारिखेलवना: कुशविवश जी० ६४
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy