SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमन परपञ्चेन्द्रियतिर्यग्योनिकाः, परिसर्पस्थलचराणां कियन्तो भेदा इति प्रश्ना, उस स्यति-'परिसप्पथलयरपंचिदियतिरिक्खजोणिया दुविहा पन्नत्ता' परिसपस्थलचरपञ्चन्द्रियतिर्यग्योनिका द्विविधाः-द्विपकारकाः पज्ञप्ता:-कविता इति । 'तं जहा' तद्यथा 'उरपरिसप्पथलयरपंचिंदियतिरिक्खनोणिया' उरः परिसर्पस्थटचरपञ्चन्द्रियतिर्यग्योनिकाः, उरसा-वक्षःस्थलेन परिस्पन्ति-गच्छन्तीति उरः परिस:सदियस्तादृशाश्च ते स्थलचरपञ्चेन्द्रियनियंग्योतिकाश्चेति ते तया, 'भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया' भुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः, भुजाभ्यां परिसर्पन्ति-चलन्ति इति भुजपरिसपीः गोधानकुलादयः, तादृशाश्च ते स्थलचरपञ्चेन्द्रियतियग्योनिकास्ते तथा, नया च-उर परिसर्पभुजपरिस भेदेन परिसर्प स्थलचरा द्विविधा भवन्तीति । 'से हि तं उरपरिसप्पथळयरपंचिदियतिरिक्खजोणिया' अय के ते उर परिसपस्थलचरपञ्चन्द्रियतिर्यग्योनिकाः, उर:परिसर्पस्थलचराणां कियन्तो भेदा इति प्रश्ना, उत्तरयति-'उरपरिसप्पथलयरपंचिं क्खजोगिया' हे भदन्त ! परिसर्पस्थलचरों के कितने भेद है ? उत्तर में प्रभुश्री कहते हैं-'परिसप्पथलयरपंचिदितिः ' हे गौतम ! परिसपस्थलघरों के दो प्रकार हैं। 'तं जहा' जैसे-उर परिसप्प थलयर० भुज परिस प्पयल.' उम्परिसर्पस्थलचर पश्चेन्द्रिय तिर्यग्योनिक और भुज परिसर्प स्थलचर पश्चेन्द्रिय तिर्यग्योनिक जो स्थलचर पश्चेन्द्रिय तिर्यञ्च जाती के सहारे चलते हैं-जैसे-सपं आदि वे स्थलचर पञ्चन्द्रिय उरपरि सर्प है और अपनी भुजाओं के बल से चलते हैं वे गोधी नकल आदि भुज परिसर्पस्थलचर है। 'से किं तं उरपरिसप्पथलयर पंचिं.' हे भदन्त ! उर:परिसर्प स्थलचर पञ्चेन्द्रिय तिर्यग्योनिक जीवों के कितने भेद हैं ? तिरिक्ख जोणिया' ७ मगन् । परिसय २थतयशना 32सा हो या छ ? भानना उत्तरमा प्रभुश्री गौतभस्वाभान ४ छ, 'परिसप्प थलयर पंचिंदिय तिरिक्वजोणिया दुविहा पण्णत्ता' 3 गौतम ! परिस५ २थदायसेना में हो छ. 'तं जहा' ते या प्रमाणे छ. म 'उरःपरिसप्प थलयर०, भुजपरिसप्प थलयर.' १२:५रिस स्यमय२ पयन्द्रिय तिय यानि भने मुल परिस' સ્થલચર પંચેન્દ્રિય તિર્યાનિક, જે સ્થલચર પંચેન્દ્રિય તિનિકે છાતીના બળથી ચાલે છે. જેમકે સાપ વિગેરે તેવા રથલચર પંચેન્દ્રિય ઉર પરિસર્ષ છે. અને જેઓ પિતાની ભુજાઓના બળથી ચાલે છે, જેમકે ઘે, નેળીયે વિગેરે તેઓ ભુજ પરિસર્ષ સ્થલચર છે. ___ 'से कि तं उरपरिसप्प थलयर पचि दिय तिरिक्ख जोणिया' 8 मगवन् ઉર પરિસર્ષ સ્થલચર પંચેન્દ્રિય તિર્યનિક જીના કેટલા ભેદે કહ્યા છે?
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy