SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे હ ८ विश्वतिद्वाराणि ज्ञातव्यानि । 'गाहा अत्र दिपये संग्रहगाथाद्वयं वत्र्त्तते, तथाहि'पोल परिणामे' इत्यादि । तत्र पुलपरिणामसूत्रं सूत्रकारेणैव प्रतिपादितम्, शेषाणि - वेदना १ वेश्या २ नाम ३ गोत्रा ४ रति ५ भय ६ शोक ७ क्षुधा पिवासा ९ व्याध्यु १० च्छ्वासानु ११ ताथ १२ क्रोध १३ मान १४ माया १५ कोमा १६ हार १७ भय १८ मैथुन १९ परिग्रह २० संज्ञा विषयाणि विंशतिः सूत्राण्यपि वक्तव्यानिः तथाहि - हे भदन्त । रत्नप्रभा नारकाः कीदृशीं वेदनां प्रत्यनुभवन्तस्तिष्ठन्तीति हे गौतम ! अनिष्टदशं यावदवनोऽसतरां वेदनां प्रत्यनुभवन्त स्तिष्ठन्ति एवं शर्कराभा वालुकाममा पङ्कपसा घूमममा तमःप्रभा तमस्तमः घमा पृथिवी नारका अपि अनिष्टतरां यावदमनोऽमतरां वेदनामनु भवन्त -- स्तिष्ठन्तीति एवमेव प्रतिपृथिविव्यादि सूत्राण्यपि स्वयमेव ऊहनीयानि । B अत्रेतानि पुद्गलपरिणामादि द्वाराणि समधिकत्य परिग्रह संज्ञापरिणाम वक्तव्यतायां चरमसूत्रं सप्तमनरक पृथिवीविषयं भवति, तदनन्तरम् 'एत्यकिर' हार १७, भय १८, मैथुन १९, परिग्रह २०, संज्ञाविषयक इन वेदना परि जाम से लेकर परिग्रह संज्ञा परिणाम तकके शेष उन्नीस द्वारों के सम्बन्ध में भी सूत्रों का कथन कर लेना चाहिये जैसे - हे भदन्त ! रत्नप्रभा defer कैसी वेदना का अनुभवन करते हैं ? हे गौतम! वे अनिष्ट तर यावत् अमनोमतर वेदना का अनुभवन करते हैं । इसी तरह से हर एक पृथिवी में लेइयादि सम्बन्धी सूत्र भी अपने आप उद्भावित कर लेना चाहिये यहाँ इस विषय में दो संग्रह गाथाएं हैं- 'पोग्गल परिणामें' इत्यादि । यहाँ इस पुद्गल परिणाम को अधिकृत करके परिग्रह संज्ञा परिणाम पर्यन्त के बीस द्वारों की वक्तव्यता मे अन्तिम सूत्र सप्तम नरक पृथिवी સ્રજ્ઞા સમધી આ વેદના પરિણામથી લઈને પરિગ્રહ સ’જ્ઞા પરિણામ સુધીના બાકીના એગથીસારાના સંબધમાં પણ સૂત્રાનું કથન સમજી લેવુ'. જેમકે કે ભગવન રત્નપ્રભા પૃથ્વીના નૈયિકા કેવી વેદનાના અનુભવ કરે છે, કે ગૌતમ! તેઓ અનિષ્ટતર યાવત્ અમનેાડમતર વેદનાના અનુભવ કરે છે. એજ પ્રમાણે દરેક પૃથ્વીમાં લૈશ્યા વિગેરેના સંબધમાં પણ સૂત્રપાઠ પાતે બનાવીને સમજી તેવા. અહિયાં આ સંબધમાં એ ગાથા કહી છે. જે આ પ્રમાણે છે. 'पोग्गलपरिणामे वेयणा य लेस्साय नाम गोए य ८ res भएय सोगे खुट्टापिवासा य वाही य ॥ १ ॥ से अणुतावे, कोहे माणे य माय लोभेय, पत्तारि यसणाओ, नेरइया णं तु परिणामे ॥ २ ॥ અહિયાં આ પુદ્ગલ પિરણામ વિગેરે દ્વારાને અધિકૃત કરીને પરિગ્રહસંજ્ઞા પરિણામની વક્તવ્યતામાં છે. સૂત્ર સાતમી નરક પૃથ્વીમા છે તે પછી
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy