SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ३ उ. २ सु. २० नारकाणां क्षुत्पिपासास्वरूपम् ૨૮૩ वेणं वेदेति' उष्णां वेदनां वेदयन्ति ते हि नारकाः शीतयोनिकाः योनिस्थानानां केवल हिमपुञ्जसदृश शीतमदेशात्मकत्वात् योनिस्थानव्यतिरेकेण चान्यत्सर्वमपि भृम्वादि खदिराङ्गारादपि महापतप्तम् अतस्ने उष्णामेव वेदनामनुभवन्तीति । 'नो सीओ सिणं वेणं वेदेति' नानि शीतोष्णवेदनां वेदयन्ति शीतोष्ण स्वभावतया नरकेषु मूळतोऽपि असंभवादिति । ' एवं जाव वालुयप्पभाए' एवं यावद् बालकाममायाम् रत्नमभानारकत्रदेव शर्कराममा वालुकाप्रभा नारका अपि न शीतवेदनां वेदयन्ति किन्तु उष्णामेव वेदनां वेदयन्ति, नापि शीतोष्णवेदनां वेदयन्तीति ॥ 'पंकष्पभाए पुच्छ।' पक्कममायां पृच्छा हे भदन्त ! पङ्कममा चतुर्थ पृथिवी नारकाः किं शीतवेदनां वेदयन्ति किं वा उष्णवेदनां वेदयन्तीति पृच्छया संगृह्यते शश्नः, भगवानाह - 'गायमा' इत्यादि, 'गोयमा' हे गौतम ! 'सियं वेयणं वेदे खि उसिपि चेवणं वेदेति' शीतामपि वेदनां वेदयन्ति नहीं करते हैं किन्तु 'उणिवेषणं वेदेति' वे उष्णवेदना का वेदन करते हैं ये नारक यद्यपि शीतयोनिक होते हैं क्यों की इनके उत्पत्तिस्थान केवल हिमानी - हिमसंतति के तुल्य शीत प्रदेशात्मक होते हैं परन्तु इन से व्यतिरिक्त जो और तम स्थान आदि हैं वे सब खैर के अङ्गार से भी अधिक उष्ण होते हैं - अलावे केवल एक उष्ण वेदना को ही भोगते हैं । शीन या 'नो सीघोलि णं वेदेति' शीतोष्ण वेदना को नहीं भोगते हैं । 'रूप्पसार पुच्छा' हे भदन्त ! पङ्कमभा नाम की जो चतुर्थ पृथिवी है उसके नाक क्या शीत वेदना का अनुभवन करते हैं ? या उष्णवेदना का अनुब्बन करते हैं ? या शीतोष्णरूप से मिली हुई वेदना का अनुभव करते हैं ? इसके उत्तर में प्रभु कहते हैं परंतु 'उणिवेणं वेदेति' तेथे उष्णु वेदनातु वेहन हरे हे मे नार है। ले કે શીતયેાનિ વાળા હાય છે. કેમકે તેએાનું ઉત્પત્તિસ્થાન હિમાની હિમસ હૃતિ જેવા શીત પ્રદેશાત્મક હાય છે. પર`તુ તેના સિવાયના જે બીજા સ્થાને છે. તે બધા ખેરના અંગારાથી પણ વધારે ઉષ્ણુ હાય છે. તેથી તેએ કેવળ એક उलु वेहना लोगवे छे. ठंडी अथवा 'सीयोसिणं णो वेदेति' शीतोष्णु वेहना लोगवता नथी. 'पंकप्पभाए पुच्छा' हे लगवन् य अला नामनी ने येथी પૃથ્વી છે, તેમાં રહેતાવળા નારકે શું શીત વેદનાને અનુભવ કરે છે ? કે ઉષ્ણુ વેદનાના અનુભવ કરે છે ? અથવા શીતાણુ વેદનાના અનુભવ કરે છે ? मा प्रश्नना उत्तरमा प्रभु गौतमस्वामीने हे 'गोयमा ! स्त्रीयं विबेयर्ण
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy