SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. २ सु. १७ नारकजीवोत्पातनिरूपणम् स एव चतुर्थ्याः, प्रथमे मतरे भवति उत्सेधः । पञ्च धनूंषि विंशतिरङ्गुलानि प्रवरे पतरे च वृद्धिश्च । ६ । यावत्सप्तमे प्रतरे, नैरयिकाणां तु भवति उत्सेधः । द्वाषष्टिधेनुकाणि, द्वे च रत्नी च बोद्धव्ये ||७|| स एव पञ्चम्याः प्रवरे भवति उत्सेधः । पश्चदश धनूंषि, द्वौ हस्तौ सार्द्धं प्रवरेषु वृद्विश्व ||८|| तथा पञ्चमके प्रतरे, उत्सेधो धतुः शतं तु पञ्चविंशस् । स एव च षष्ठ्याः, प्रथमे मतरे मनति उत्सेधः ॥ ९ ॥ द्वाषष्टिः धनूंषि च सार्द्धा, थवरे प्रवरे य वृद्धिथ । षष्ठ्या स्तृतीया रे, द्वे शते पञ्चशते भवतः ॥ १० ॥ २३१ प्रत्येक पृथिव्याः प्रतरसंख्या यथा-१ रत्नमाया त्रयोदशवतराः १३, २ शर्कराप्रमायामेकादश मतराः ११, ३ बालुकाममा नवमतराः ९४ पङ्कमायां सप्तमतः ७, ५ - धूमममायां पञ्चमः ५, ६ - यभायां त्रयः प्रतराः यहां रत्नप्रभा आदि पृथिवियों में रहे हुए नारकों की प्रत्येक प्रतर की भवधारणीय जघन्य मध्यम उत्कृष्ट अवगाहना के प्रमाण को कहने थाली दश गाथाएं हैं जो टोका में दी गई है 'रथणाए पढमपधरे' इत्यादि प्रत्येक पृथिवी की प्रतरसंख्या इस प्रकार है - रत्नप्रभा में १३ तेरह प्रतर है १, शर्कराप्रभा में ११ ग्यारह प्रतर हैं २, बालुकाप्रसा में ९ नौ प्रतर है ३, पंकप्रभा में ७ सात प्रतर हैं ४, धूमप्रभा में ५, पांच हैं ५, तमः प्रभा में ३ तीन प्रतर हैं ६, और खातवीं तमस्तमःप्रभा में एक ही प्रतर है ७| इन सातों पृथिवियों के नारकों की अथनाहना અહિયાં રત્નપ્રભા વિગેરે પૃથ્વીચેમાં રહેલા નારકેાની દરેક પ્રતરની ભવધારણીય જઘન્ય, મધ્યમ, અને ઉત્કૃષ્ટ અવગાહનો ના પ્રમાણુને બતાવવા વાળી દસ ગાથાઓ છે. કે જે ગાથાએ ટીકામાં આપવામાં આવેલ છે. 'रयणाए पढमपयरे' इत्यादि દરેક પૃથ્વીના પ્રતરની સખ્યા આ પ્રમાણે છે-પહેલી રત્નપ્રભા પૃથ્વીમાં તેર પ્રતરા છે. ૧, શકરાપ્રભા પૃથ્વીમાં અગીયાર પ્રતા છે ૨, વાલુકાપ્રભા પૃથ્વીમાં ૯ નવ પ્રતરા છે ૩, પ’કપ્રભા પૃથ્વીમાં સાત પ્રતરે છે. ૪, ધૂમ પ્રભા પૃથ્વીમાં પાંચ પ્રતરે છે. ૫, તમઃપ્રભા પૃથ્વીમાં ૩ ત્રશુ પ્રતરે છે ૬, અને સાતમી તમતમા નામની પૃથ્વીમાં એક જ પ્રતર છે. ૭, આ સાતે
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy