SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. २ सु. १७ नारकजीवोत्पातनिरूपणम् समुत्पद्यन्ते उत्कर्षेण संख्येया या असंख्येया वा समुत्पद्यन्ते । वालुकामयागं खल भदन्त । पृथिव्यामेक समये नारकाः कियन्त उत्पद्यन्ते हे जौतम ! जघन्येनैको चाहो वा त्रयो वा समुत्पद्यन्ते उत्कर्षेण संख्येया वा अख्या वा एकसमये नारकाः समुत्पद्यन्ते । हे महन्त । पङ्कप्रभायां चतुर्थ पृथिव्यामेकसमये नारकाः fara उत्पद्यते ? हे मौत ! जघन्येन एको वा द्वौ वा श्योका समुत्पद्यन्ते उत्कर्षेण संख्येया वा असंख्येया वा एकसमयेन नारकाः समुत्पद्यन्ते, एवं धूपप्रभातमःम्मा तपस्तत्रःपमा पृथिवीण्यपि जघन्योत्कर्षास्त्रमेकसमये नार समुत्पादों ज्ञातव्यः, एतदाशयेनैत्र कथितम् -' एवं जात्र अ सत्तमाए इति । साम्प्रत प्रतिसमय मे कैकनारकापहारेण सकलनारकापहारकालमानं विचिन्वयन्नाह - 'इमोसे णं संसे' इत्यादि 'इमी से णं संते ! एतस्यां खलु भदन्त | 'रयणभाष पुढवीए' रत्नमभायां पृथिव्याम् 'नेरइया' नैरयिकाः 'समए समए' समये समये प्रति समयमित्यर्थः 'अवहीरमाणा अवदीरमाणा' अपह्रियमाणा अपह्रियमाणाः, 'केवश्यकाळेणं में भी एक समय में कम से कम नारक एक या दो या तीन तक उत्पन्न होते हैं और अधिक से संख्यात भी उत्पन्न होते है और असंख्यात भी उत्पन्न होते हैं। इसी तरह से बालुकाप्रमा आदि पृथिवियों में भी समझ लेना चाहिये इसी आशय से लेकर सूत्रकार ने 'एवं जाव अहे सत्तमाए' ऐसा कहा है। अब प्रति समय एक एक नारक के निकाले जाने पर समस्तनारकों का अपहरण कोल का विचार करते हुए कहते है- 'इमीलेणं इत्यादि' 'हमी से णं भंते! रयणप्पभाष पुढवीए नेरइया सनए- समए' हे भदन्त ! इस रहनप्रभा पृथिवी में से यदि नारक जीव प्रति समय 'अव પૃથ્વીમાં પણ એક સમયમાં એછામાં આછા એક અથવા બે અથવા ત્રણ નારક સુધી ઉત્પન્ન થાય છે અને વધારેમાં વધારે અસંખ્યાત પશુ ઉત્પન્ન થાય છે या अभिप्रायनेसने सूत्रारे 'एवं जाव अहे खत्तमाए' था प्रभाये सूत्रया उद्योछे, २२३ હવે પ્રતિસમયે એક એક નારકને મહાર કહેાડવામાં આવે તેા સઘળા નારકાને મહાર કહાઢવામાં કેટલેા સમય લાગે ? તે અપહરણ કાળના વિચાર ४२तां सूत्रार आहे छे 'इमीसे णं' त्याहि 'इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया समए समप' हे भगवन् भा रत्नअला पृथ्वीमांथी ने नार४ भवने प्रतिसमये 'अवहीरमाणा अवहीरमाणा' तमांथी महार हावामां आवे तो ते मघा त्यांथी 'केवइयकालेन अवहिया
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy